Laser cutting machine

लेजर कटन यन्त्र

लेजर कटन यन्त्र

लेजर-कटन-यन्त्रं एकं यन्त्रं यत् लेजर-किरणानाम् उपयोगेन सामग्रीं कटयितुं शक्यते । अस्य कार्यसिद्धान्तः अस्ति यत् लेजरतः उत्सर्जितं लेजरं प्रकाशीयमार्गप्रणाल्याः माध्यमेन उच्चशक्तिघनत्वयुक्ते लेजरपुञ्जे केन्द्रीक्रियते । लेजरपुञ्जः कार्यखण्डस्य पृष्ठभागं विकिरणं करोति, येन कार्यखण्डः द्रवणबिन्दुं वा क्वथनबिन्दुं वा प्राप्नोति । तस्मिन् एव काले किरणेन सह समाक्षीयः उच्चदाबवायुः द्रवितं वा वाष्पितं वा धातुं उड्डीयते । यथा यथा मयूखस्य कार्यखण्डस्य च सापेक्षस्थानं गच्छति तथा तथा अन्ते सामग्रीं छिनत्ति, तस्मात् छेदनस्य उद्देश्यं सिद्ध्यति

त्वरित अन्वेषण

लेजर कटिंग मशीन FAQ

  • कुल6मदा :
  • 1
GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु