packaging machine

पैकेजिंग मशीन

पैकेजिंग मशीन

सीलिंग्, परीक्षणं च पैकेजिंग् यन्त्रं इलेक्ट्रॉनिकघटकानाम् रक्षणार्थं प्रयुक्तं यन्त्रम् अस्ति । अस्य मुख्यं कार्यं भवति यत् घटकानां कार्यक्षमतायाः स्थिरतायाः च रक्षणार्थं उच्चतापमानस्य उच्चदाबस्य च माध्यमेन इलेक्ट्रॉनिकघटकानाम् प्लास्टिकस्य खोले समाहितं करणीयम् सीलिंग्-परीक्षण-पैकेजिंग्-यन्त्रेषु प्रायः पोलिइमाइड्, पॉलीअमाइड् इत्यादीनां तापप्लास्टिकस्य उपयोगः भवति ।एतेषु पदार्थेषु उच्चतापमानं, उच्चदाबः, उच्चरासायनिकप्रतिरोधः च भवति कार्यसिद्धान्तः सीलिंग-परीक्षण-पैकेजिंग-यन्त्रस्य कार्य-सिद्धान्तः अस्ति यत् इलेक्ट्रॉनिक-घटकानाम् प्लास्टिक-पैकेजिंग-साचे स्थापयित्वा उच्च-तापमानस्य उच्च-दाबस्य च माध्यमेन सीलिंग-उपचारं करणीयम् एषः उपचारः कठोरवातावरणेषु घटकानां वृद्धत्वं, जंगं, क्षतिं च प्रभावीरूपेण निवारयितुं शक्नोति, घटकानां विश्वसनीयतां जीवनं च सुधारयितुं शक्नोति

त्वरित अन्वेषण

पैकेजिंग मशीन FAQ

  • कुल2मदा :
  • 1
GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु