SAKI 2D AOI BF Frontier2 इत्यस्य मुख्यकार्यं प्रभावं च निम्नलिखितपक्षं समावेशयति ।
उच्च-गति-प्रतिबिम्ब-संसाधन-प्रणाली: BF Frontier2 B-MLT द्रुत-प्रतिबिम्ब-संसाधन-प्रणालीं स्वीकरोति, यत् यूरोपीय-सीई-मानक-प्रमाणीकरणं उत्तीर्णम् अस्ति अस्मिन् प्रणाल्यां उत्तमं समयनियन्त्रणं भवति तथा च ए४ कागदस्य आकारस्य सङ्गणकस्य मदरबोर्डस्य निरीक्षणं २५ सेकेण्ड् मध्ये सम्पन्नं कर्तुं शक्नोति । तत्सह, निरीक्षणघटकस्य ऊर्ध्वतां ४० मि.मी.पर्यन्तं वर्धयितुं शक्नोति, यत् बृहत्तरघटकानाम् निरीक्षणार्थं उपयुक्तम् अस्ति ।
वर्णपरिचयः बारकोड् प्रणाली च : उपकरणं वर्णसामग्रीपठनार्थं नूतनेन वर्णपरिचयप्रणाल्या (नवीन OCR) सुसज्जितम् अस्ति, तथा च विविधनिरीक्षणस्य आवश्यकतानां पूर्तये द्वि-आयामी बारकोड् (2D बारकोड्) स्वचालितचिह्नप्रणाली च समर्थयति
रेखीयस्कैनिङ्गप्रौद्योगिकी : SAKI 2D AOI एकां अद्वितीयं रेखीयस्कैनिङ्गप्रौद्योगिकीम् अङ्गीकुर्वति, यत्र उच्चगति, उच्च-सटीकता, उच्च-विश्वसनीयता-निरीक्षणं प्राप्तुं पूर्णसमाक्षीय-ऊर्ध्वाधर-प्रकाशेन सह रेखीय-कॅमेरा-प्रणालीं संयोजयति एतेन डिजाइनेन उपकरणस्य संचालनकाले कस्यापि स्पन्दनस्य प्रभावः न भवति, येन उपकरणस्य उच्चसटीकता, उच्चविश्वसनीयता च सुनिश्चिता भवति
बहुपक्षीयं एकत्रितनिरीक्षणम् : BF Frontier2 इत्यस्य द्विपक्षीयं एकत्रितनिरीक्षणकार्यं भवति, यत् एकस्मिन् स्कैन् मध्ये सब्सट्रेटस्य अग्रे पृष्ठे च एकत्रैव निरीक्षणं कर्तुं शक्नोति, येन उत्पादनदक्षतायां सुधारः भवति
स्थिर प्रकाशिकं प्रतिबिम्बप्रणाली च : एकस्मिन् स्कैन् मध्ये सम्पूर्णस्य बृहत् आकारस्य सर्किट् बोर्डस्य प्रतिबिम्बं विकृतिं विना प्राप्तं भवति इति सुनिश्चित्य उपकरणं बृहत् प्रकाशीयकेन्द्रीकरणलेन्सस्य द्वयोः समुच्चयोः उपयोगं करोति तथा च हरित, उपकरणस्य स्थिरतां संगततां च सुनिश्चित्य नीलशुक्लयोः । समृद्धं सॉफ्टवेयरसमर्थनम् : SAKI 2D AOI ग्राहकानाम् विविधानि आवश्यकतानि पूर्तयितुं ग्राहकानाम् दीर्घकालीननिवेशस्य रक्षणार्थं च दूरस्थं त्रुटिनिवारणं, बहुसंयोजनयुक्तं एकं यन्त्रं, बारकोड्-निरीक्षणं, MES-प्रवेशं च अन्यकार्यं च समाविष्टं समृद्धं सॉफ्टवेयर-समर्थन-प्रणालीं प्रदाति
SAKI 2D AOI BF Frontier2 इत्यस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति: उच्चसटीकता उच्चसंकल्पः च: SAKI 2D AOI BF Frontier2 उच्चसटीकताबृहत्-एपर्चर-टेलीसेंट्रिक-लेन्स-आप्टिकल्-प्रणाल्याः माध्यमेन 10μm रिजोल्यूशनेन उत्पादस्य दोषपूर्णभागं गृहीतुं शक्नोति अन्वेषणस्य सटीकता सुनिश्चित्य । उच्चगति-परिचय-क्षमता : एतत् उपकरणं उन्नत-रेखीय-स्कैनिङ्ग-प्रौद्योगिक्याः उपयोगं करोति तथा च ए४-पत्रस्य आकारस्य सङ्गणक-मदरबोर्डस्य अन्वेषणं २५ सेकेण्ड्-मध्ये सम्पूर्णं कर्तुं शक्नोति, यत् तस्य उत्तमं-परिचय-वेगं दर्शयति बहुमुखी प्रतिभा : BF Frontier2 न केवलं मूलभूतदोषपरिचयकार्यं करोति, अपितु विविधपरिचयस्य आवश्यकतानां पूर्तये नूतनवर्णपरिचयप्रणाली (OCR), द्वि-आयामी बारकोडप्रणाली (2D बारकोड) तथा स्वचालितचिह्नप्रणाली च सुसज्जिता अस्ति
संचालनं परिपालनं च सुलभम्: SAKI 2D AOI BF FrontierI/ इत्यस्य डिजाइनं विना किमपि कंपनं संचालितुं कृतम् अस्ति, यत् उच्चसटीकताम् सुनिश्चितं करोति, तथैव विफलतायाः दरं, अनुरक्षणस्य आवश्यकतां च न्यूनीकरोति