product
SMT Dispensing system PN:AK-480

एस एम टी वितरण प्रणाली PN:AK-480

उन्नतयन्त्राणां नियन्त्रणप्रणालीनां च उपयोगेन उच्चसटीकवितरणसञ्चालनं प्राप्तुं शक्यते तथा च उत्पादस्य गुणवत्तायां स्थिरतायां च सुधारः भवति ।

वर्णन

एसएमटी गोंदवितरकः एकः स्वचालितः उत्पादनसाधनः अस्ति यस्य उपयोगः विशेषतया एसएमटी (सतहमाउण्ट् टेक्नोलॉजी) उत्पादनपङ्क्तौ भवति । अस्य मुख्यं कार्यं पैच् घटकानां निश्चयार्थं पीसीबी सर्किट् बोर्ड् इत्यत्र गोंदस्य वितरणं भवति । एसएमटी गोंदवितरकः घटकान् निश्चेतुं यांत्रिकगतिद्वारा तथा कार्यक्रमनियन्त्रणद्वारा पीसीबी सर्किटबोर्ड् इत्यत्र विशिष्टस्थानेषु गोंदं सटीकरूपेण टपकति।

कार्यसिद्धान्त

एसएमटी गोंदवितरकस्य कार्यसिद्धान्तः अस्ति यत् संपीडितवायुद्वारा गोंदस्य शीशीतः गोंदं निपीड्य गोंदसुईनोजलद्वारा पीसीबी सर्किटबोर्डस्य पूर्वनिर्धारितस्थाने टपकनं करणीयम् विशेषतः गोंदं प्रथमं गोंदस्य शीशीयां भारितम् अस्ति, ततः गोंदं गोंदसुईनोजलात् संपीडितवायुद्वारा निर्वह्यते, पीसीबी सर्किट् बोर्डस्य पूर्वनिर्धारितस्थाने बिन्दुयुक्तं भवति

अनुप्रयोगस्य व्याप्तिः

एसएमटी गोंदवितरकः विविध-उद्योगानाम् कृते उपयुक्तः अस्ति, यत्र इलेक्ट्रॉनिक-निर्माणं, वाहन-निर्माणं, चिकित्सा-उपकरण-निर्माणं, पैकेजिंग-उद्योगः, भवन-सज्जा इत्यादयः सन्ति इलेक्ट्रॉनिक-निर्माणे इलेक्ट्रॉनिक-घटकानाम् निश्चयार्थं तस्य उपयोगः भवति वाहननिर्माणे वाहनप्रकाशानां खिडकीनां च सीलीकरणाय अस्य उपयोगः भवति; चिकित्सायन्त्रनिर्माणे चिकित्सायन्त्राणां लेपनार्थं तस्य उपयोगः भवति; पैकेजिंग् उद्योगे पात्रस्य सीलीकरणार्थं तस्य उपयोगः भवति; भवनस्य अलङ्कारे भित्ति-अन्तरालानि, पाइप-सन्धि-आदीनि पूरयितुं तस्य उपयोगः भवति ।

लाभाः

उच्चसटीकता : उन्नतयन्त्राणां नियन्त्रणप्रणालीनां च उपयोगेन उच्चसटीकवितरणसञ्चालनं प्राप्तुं उत्पादस्य गुणवत्तायां स्थिरतायां च सुधारः भवति

उच्चगतिः : उच्चगतिनियन्त्रणप्रणालीनां उपयोगेन वितरणकार्यं शीघ्रं सम्पन्नं कर्तुं शक्यते तथा च उत्पादनदक्षतायां सुधारः भवति ।

उच्चविश्वसनीयता : उन्नतनियन्त्रणप्रणालीनां यांत्रिकप्रणालीनां च उपयोगेन मानवीयसञ्चालनदोषाः न्यूनीकर्तुं शक्यन्ते तथा च उपकरणस्य विश्वसनीयतायां स्थिरतायां च सुधारः भवति

दृढ अनुकूलता : एतत् विविध आकारस्य PCB सर्किटबोर्डस्य तथा विभिन्नप्रकारस्य गोंदस्य अनुकूलतां प्राप्तुं शक्नोति, येन उपकरणस्य प्रयोज्यतायां लचीलता च सुधरति

सुलभप्रबन्धनम् : डिजिटलनियन्त्रणप्रणालीनां उपयोगेन कार्यक्रमसम्पादनं, भण्डारणं, बैकअपं च सुलभं भवति । तत्सह, उपकरणे दोषनिदानं, अलार्मकार्यं च भवति, यत् उपयोक्तृभ्यः उपकरणस्य प्रबन्धनं, परिपालनं च सुलभं भवति ।

b076765ec947a8d

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु