पैनासोनिकस्य RG131-S प्लग-इन्-यन्त्रस्य मुख्यलाभाः निम्नलिखितपक्षाः सन्ति ।
उच्च-घनत्व-प्रवेशः : मार्गदर्शक-पिन-पद्धत्या RG131-S मृतकोणान् न त्यक्त्वा उच्च-घनत्व-घनत्व-प्रवेशं प्राप्तुं शक्नोति, सम्मिलन-क्रमे अल्प-प्रतिबन्धैः सह, तथा च सम्मिलनस्य संख्यां स्विच् कर्तुं शक्नोति, 2 आकारान्, 3 आकारान्, 4 च समर्थयति आकाराः
उच्चगतिप्रवेशः : RG131-S 0.25 सेकण्ड् तः 0.6 सेकण्ड् यावत् उच्चगतिप्रवेशं प्राप्तुं शक्नोति, यत् बृहत्घटकानाम् द्रुतप्रवेशार्थं विशेषतया उपयुक्तम् अस्ति
लचीला उत्पादनविन्यासः : प्लग-इन-यन्त्रं घटकस्य सबस्ट्रेट्-आकारस्य च विविधतां समर्थयति, तथा च 650mm x 381mm मदरबोर्डं यावत् सम्भालितुं शक्नोति, तथा च मानकविकल्पानां माध्यमेन बृहत् मदरबोर्डस्य छेदपरिचयस्य सम्मिलनस्य च समर्थनं कर्तुं शक्नोति
कुशलघटकविद्युत् आपूर्तिः : RG131-S घटकविद्युत् आपूर्तिभागस्य द्विपक्षीयविन्यासस्य माध्यमेन परिचालनस्य समये घटकविद्युत्प्रदायस्य साक्षात्कारं कर्तुं शक्नोति, येन उत्पादनदक्षतायां अधिकं सुधारः भवति
स्थानस्य बचतम् : अन्यैः मॉडलैः सह तुलने RG131-S पदचिह्नं न्यूनीकरोति तथा च उत्पादनक्षेत्रं विस्तारयति, यत् सीमितस्थानयुक्तानां उत्पादनवातावरणानां कृते उपयुक्तम् अस्ति
बहुदिशाप्रवेशः : प्लग-इन्-यन्त्रं 4 दिशासु (0°, 90°, -90°, 180°) घटकप्रवेशस्य समर्थनं करोति, येन परिचालनलचीलता वर्धते
स्थिरता विश्वसनीयता च : सम्मिलनवेगं परिचालनदरं च सुधारयित्वा दक्षतायां सुधारः भवति तथा च उच्चगुणवत्तायुक्तः सम्मिलनप्रभावः सुनिश्चितः भवति