product
PCB laser marking machine ak850

PCB लेजर चिह्न मशीन ak850

उच्च-प्रदर्शन-आयातित-CO2/UV लेजरस्य, उत्तम-चिह्न-गुणवत्ता, द्रुत-प्रसंस्करण-गतिः, उच्च-उत्पादन-क्षमता च उपयुज्य

वर्णन

पीसीबी लेजर चिह्नयन्त्रस्य कार्येषु मुख्यतया पीसीबी बोर्ड् इत्यत्र वर्णानाम्, बारकोड्, क्यूआर कोड् इत्यादीनां मुद्रणं भवति । मुख्यतया PCB पृष्ठे QR कोड्, बारकोड्, वर्णाः, प्रतिमानाः इत्यादीनां लेजर-उत्कीर्णनार्थं अस्य उपयोगः भवति । लेजर-सीसीडी-स्थापनस्य माध्यमेन सटीकं उत्कीर्णनं भवति । उत्कीर्णनसामग्री परिवर्तनं कर्तुं न शक्यते, धारणं च सुलभं नास्ति, येन उत्पादः सम्पूर्णजीवनचक्रे अनुसन्धानं कर्तुं शक्यते । उत्पादनप्रक्रियायां उत्पादसूचनायाः नियन्त्रणरूपेण अपि अस्य उपयोगः कर्तुं शक्यते ।

तकनीकी मापदण्डाः तथा प्रदर्शनविशेषताः उच्च-प्रदर्शन-लेजर : उच्च-प्रदर्शन-आयातित-CO2/UV लेजरस्य उपयोगः, उत्तम-चिह्न-गुणवत्ता, द्रुत-प्रसंस्करण-गतिः, उच्च-उत्पादन-क्षमता च

उच्च-गति-स्कैनिङ्ग-गैल्वेनोमीटर् : डिजिटल-उच्च-गति-स्कैनिङ्ग-गैल्वेनोमीटर्, लघु-आकारः, द्रुत-गतिः, उच्च-स्थिरता, तथा च विद्युत्-चुम्बकीय-हस्तक्षेपस्य, भू-कम्पनस्य च प्रतिरोधकः

उच्च-सटीकता-दृश्य-स्थापनम् : उच्च-पिक्सेल-आयातित-सीसीडी-कॅमेरा-माइक्रोन-स्तरीय-मोबाईल-मॉड्यूलेन सुसज्जितम्, एतत् कोडिंग्-पूर्वं स्वचालित-स्थापनं तथा कोडिंग्-पश्चात् स्वचालित-कोड-पठनं रेटिंग् च साक्षात्करोति

स्वचालितसञ्चालनम् : उपकरणं संचालितुं सुलभं भवति तथा च एसओपी संचालनमार्गदर्शकेन सुसज्जितं भवति तथा च सब्सट्रेटस्य बुद्धिमान् पहेलीकार्यं अल्पसमये एव नवीनसामग्रीसंग्रहस्य साक्षात्कारं कर्तुं शक्नोति

उच्च-सटीकता-गति-संरचना : संचरण-संरचना उच्च-सटीक-रेखीय-मार्गदर्शक-रेल्-इत्येतयोः पेच-दण्डान् च स्वीक्रियते यत् गति-संरचना निर्माति, यस्य स्थिर-सञ्चालनम्, उच्च-सटीकता, दीर्घ-सेवा-जीवनं च भवति

बुद्धिमान् डिजाइनः : उपकरणे औद्योगिकं 4.0 बुद्धिमान् डिजाइनं भवति, तथा च आवश्यकतानुसारं ऑनलाइन तथा ऑफलाइन MES प्रणालीभिः सह सम्बद्धं कर्तुं शक्यते, तथा च SMT उत्पादनरेखासु निहितं कर्तुं शक्यते

त्रुटि-प्रूफ-प्रक्रिया-कार्यम् : अस्मिन् बुद्धिमान्-मूर्ख-विरोधी, बहु-चिह्न-बिन्दु-स्थापनं तथा च स्वचालित-रिपोर्ट-चेतावनी-कार्यं भवति यत् गलत-प्रक्रियाकरणं, दुर्-प्रक्रियाकरणं, पुनः पुनः उत्कीर्णनं च निवारयितुं शक्नोति

अनुप्रयोगपरिदृश्यानि लाभाः च PCB लेजरचिह्नयन्त्रं अत्यन्तं स्वचालितं उत्पादनवातावरणानां कृते उपयुक्तं भवति, तथा च उच्च-सटीकतां स्थायित्वं च पहिचानं प्राप्तुं, पर्यावरणसंरक्षणस्य आवश्यकतां पूरयितुं, उत्पादनदक्षतां च सुधारयितुं शक्नोति उत्पादेषु QR कोडं, बारकोड्, क्रमाङ्कं च चिह्नित्वा कम्पनयः द्रुतं सटीकं च उत्पादस्य अनुसन्धानं प्राप्तुं, उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुं शक्नुवन्ति

. तदतिरिक्तं लेजर-चिह्नस्य लघुताप-प्रभावः, उत्तम-प्रक्रिया-प्रभावः, उच्च-सटीकता, द्रुत-गतिः च इति लक्षणं भवति, येन पीसीबी-बोर्ड-पृष्ठ-चिह्नीकरणस्य कृते इदं प्राधान्यप्रौद्योगिकी भवति

f4545637e9f7376

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु