लेजर-वेल्डिंग-यन्त्रं एकं यन्त्रं यत् वेल्डिंग्-कृते उच्च-ऊर्जा-घनत्वस्य लेजर-पुञ्जस्य उपयोगं ताप-स्रोतरूपेण करोति । अस्य कार्यसिद्धान्तः अस्ति यत् लेजर-जनरेटर्-माध्यमेन लेजर-प्रकाशं जनयति, तथा च प्रकाशीय-प्रणाल्याः केन्द्रीकरण-सञ्चार-द्वारा वेल्डिङ्ग-करणीय-भागे लेजर-पुञ्जं केन्द्रीकृत्य संचरणं करोति यदा लेजरपुञ्जः कार्यखण्डस्य पृष्ठभागं विकिरणयति तदा पदार्थः शीघ्रमेव लेजरशक्तिं शोषयति, द्रवणबिन्दुं प्राप्नोति, वाष्पीकरणं अपि करोति, तस्मात् पदार्थानां संयोजनं प्राप्नोति
लेजर वेल्डिंग यन्त्रस्य लाभाः
उच्च-सटीकता-वेल्डिंगः : लेजर-वेल्डिंग-यन्त्रम् अत्यन्तं लघु-वेल्ड-विस्तारं ऊर्ध्वतां च प्राप्तुं शक्नोति, वेल्डिंग-सटीकता च माइक्रोन्-स्तरं प्राप्तुं शक्नोति विशेषतया परिशुद्धयन्त्रनिर्माणस्य इलेक्ट्रॉनिकसाधनसंयोजनस्य अन्यक्षेत्रस्य च कृते उपयुक्तम् अस्ति
उच्च-दक्षता-उत्पादनम् : लेजर-वेल्डिंगं द्रुतं भवति तथा च अल्पकाले एव बहूनां वेल्डिंग-कार्यं सम्पन्नं कर्तुं शक्नोति, येन उत्पादन-दक्षतायां महत्त्वपूर्णः सुधारः भवति तथा च उत्पादन-व्ययस्य न्यूनता भवति
उच्चगुणवत्तायुक्तवेल्डिंग् : लेजरवेल्डिंगसीमस्य उच्चशक्तिः, उत्तमं सीलिंगं च भवति, छिद्रं, दरारं च इत्यादीनां दोषाणां प्रवृत्तिः न भवति, तथा च विभिन्नसामग्रीणां मध्ये उच्चगुणवत्तायुक्तं संयोजनं प्राप्तुं शक्यते
पर्यावरणसंरक्षणं ऊर्जाबचनं च : लेजरवेल्डिंगप्रक्रियायाः समये कोऽपि हानिकारकपदार्थः न उत्पाद्यते, ऊर्जायाः उपयोगस्य दरः अधिकः भवति, पारम्परिकवेल्डिंगविधिभ्यः अधिकं ऊर्जाबचना च भवति
लचीला संचालनम् : लेजरवेल्डिंगयन्त्रं स्वचालितवेल्डिंगं प्राप्तुं प्रोग्रामयितुं शक्यते, अथवा विभिन्नजटिल-आकारस्य कार्यखण्डानां वेल्डिंगस्य अनुकूलतायै हस्तचलितरूपेण संचालितुं शक्यते
लेजरवेल्डिंगयन्त्राणां दोषाः
उच्चः उपकरणव्ययः : लेजरवेल्डिंगयन्त्रस्य मूल्यं तुल्यकालिकरूपेण अधिकं भवति, येन केषुचित् लघुउद्यमेषु किञ्चित् आर्थिकदबावः भवितुं शक्नोति
उच्चसञ्चालनस्य आवश्यकताः : लेजरवेल्डिंगयन्त्राणां संचालनाय, परिपालनाय च व्यावसायिकानां आवश्यकता भवति, तथा च संचालकानाम् प्रकाशिकं, यांत्रिकं, इलेक्ट्रॉनिकं च ज्ञानं भवितुम् आवश्यकम्
वेल्डिंगगहनता सीमितं भवति : घनतरसामग्रीणां कृते लेजरवेल्डिंगस्य गभीरता सीमितं भवितुमर्हति, बहुस्तरीयवेल्डिंगेन वा अन्यैः वेल्डिंगविधिभिः पूरयितुं आवश्यकता भवति
लेजर वेल्डिंग मशीन के अनुप्रयोग क्षेत्र
वाहननिर्माणम् : कारस्य समग्रशक्तिं सुरक्षां च सुधारयितुम् शरीरस्य फ्रेम्स, द्वारं, नवीन ऊर्जावाहनस्य लिथियमबैटरी, इञ्जिनभागाः इत्यादीनां वेल्डिंग् कृते उपयुज्यते
इलेक्ट्रॉनिक उद्योगः : इलेक्ट्रॉनिक उपकरणानां कार्यक्षमतां विश्वसनीयतां च सुनिश्चित्य एकीकृतपरिपथानाम्, मुद्रितसर्किटबोर्डानां, इलेक्ट्रॉनिकघटकानाम् इत्यादीनां वेल्डिंग् कृते उपयुज्यते
एयरोस्पेस् : विमानस्य संरचनात्मकबलं विश्वसनीयतां च सुनिश्चित्य विमानस्य भागानां, इञ्जिनस्य ब्लेडस्य, रॉकेटस्य आवरणस्य इत्यादीनां वेल्डिंग् कृते उपयुज्यते
चिकित्सायन्त्राणि : उच्चसटीकतायाः प्रदूषणरहितस्य च आवश्यकतानां पूर्तये शल्यचिकित्सायन्त्राणां, कृत्रिमशरीरस्य, प्रत्यारोपणस्य इत्यादीनां वेल्डिंग् कृते उपयुज्यन्ते