JUKI SMT मशीन FX-3R इत्यस्य मुख्यविशेषतासु उच्चगतिः SMT, अन्तःनिर्मितपरिचयः, लचीलाः उत्पादनरेखाविन्यासक्षमता च सन्ति
माउण्टिङ्ग् गतिः सटीकता च
FX-3R प्लेसमेण्ट्-यन्त्रस्य अतीव द्रुत-स्थापन-वेगः भवति, यत् इष्टतम-स्थितौ ९०,००० CPH (९०,००० चिप्-घटकं वहन्) यावत् प्राप्तुं शक्नोति, अर्थात् प्रत्येकस्य चिप्-घटकस्य प्लेसमेण्ट्-समयः ०.०४० सेकेण्ड् भवति
अस्य स्थापनस्य सटीकता अपि अतीव अधिका अस्ति, लेजर-परिचयस्य सटीकता ±0.05mm (±3σ) अस्ति ।
प्रयोज्यघटकप्रकाराः मदरबोर्डस्य आकाराः च
FX-3R 0402 चिप्स् तः 33.5mm वर्गघटकपर्यन्तं विविध आकारस्य घटकान् सम्भालितुं शक्नोति
इदं मदरबोर्ड आकारस्य विविधतां समर्थयति, यत्र मानक आकारः (410× 360mm), L चौड़ाई आकारः (510×360mm) तथा XL आकारः (610×560mm) च सन्ति, तथा च बृहत्तरं चेसिसं (यथा 800×360mm तथा 800×560mm) समर्थयितुं शक्नोति अनुकूलितभागानाम् माध्यमेन
उत्पादनरेखाविन्यासक्षमता
FX-3R इत्यस्य उपयोगः KE श्रृङ्खलास्थापनयन्त्रेण सह मिलित्वा कुशलं उच्चगुणवत्तायुक्तं च उत्पादनरेखां निर्मातुं शक्यते । अस्मिन् XY टैण्डेम् सर्वो मोटर् तथा पूर्णतया बन्द-पाश-नियन्त्रणस्य उपयोगः भवति, २४० घटकान् यावत् लोड् कर्तुं शक्नोति, तथा च विद्युत्/यांत्रिकपरिवर्तनशकटविनिर्देशाः सन्ति ।
तदतिरिक्तं FX-3R मिश्रितफीडरविनिर्देशानां समर्थनं अपि करोति, यत् एकस्मिन् समये विद्युत्टेपफीडरस्य यांत्रिकटेपफीडरस्य च उपयोगं कर्तुं शक्नोति, येन उत्पादनपङ्क्तौ लचीलापनं कार्यक्षमतां च अधिकं सुधरति