ग्लोबल चिप् माउण्टर् GC30 इत्यस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
संचालनं क्षमता च : वैश्विकचिप् माउण्टर् GC30 30-अक्षविद्युत्चिपशिरः, प्रतिचिपं 0.1 सेकण्ड् पर्यन्तं चिप् गतिं, प्रतिघण्टां 35,000 घटकं यावत् सैद्धान्तिकचिप् गतिं च, न्यूनतमं 22,600 च भवति घटकाः प्रतिघण्टा
अस्य चिप् सटीकता ±0.042mm अस्ति, यत् उच्च-मिश्रण-नव-उत्पाद-परिचय-वातावरणेषु, बहु-रेखा-स्थानांतरणेषु, बृहत्-बोर्ड-अनुप्रयोगेषु च उपयुक्तम् अस्ति
बहुमुखी प्रतिभा : GC30 बृहत्-परिमाणस्य उत्पादन-रेखायाः उत्पादन-वृद्धि-मञ्चः सहितं विविध-परिदृश्यानां कृते उपयुक्तः अस्ति, तथा च बृहत्-बोर्ड-अनुप्रयोगानाम् कृते विशेषतया उपयुक्तः अस्ति
अस्य प्लेसमेण्ट् हेड् द्वौ कॅमेरा-युक्तौ स्तः, ये ०१००५ तः W30×L30×H6mm पर्यन्तं घटकानां श्रेणी सहितं विविधघटकानाम् समीचीनतया संचालनं कर्तुं शक्नुवन्ति
उच्चगुणवत्ता उच्चविश्वसनीयता च : वैश्विकचिपमाउण्टरस्य उपकरणं जापानदेशात् अथवा यूरोपदेशात् आगच्छति। अल्पप्रयोगसमयस्य, उत्तमरक्षणस्य च कारणात् उपकरणस्य उपयोगः दीर्घकालं यावत् सेवाजीवनं, अधिकसटीकता, उत्तमस्थिरता च कर्तुं शक्यते
एतत् उच्चगुणवत्तायुक्तं उच्चविश्वसनीयतायुक्तं च उपकरणं विपण्यां अतीव लोकप्रियम् अस्ति ।
उन्नतप्रौद्योगिकी : GC30 उपकरणस्य स्थिरतां सटीकता च सुनिश्चित्य उन्नत VRM रेखीय मोटर प्रौद्योगिकी स्थितिनिर्धारणप्रणालीं उच्चगुणवत्तायुक्तं दासड्राइवप्रणालीं च उपयुज्यते
एते तान्त्रिकलाभाः GC30 इत्यस्य विपण्यां प्रतिस्पर्धां कुर्वन्ति