iFlex अद्यत्वे उद्योगे सर्वाधिकं लचीलं "एकं यन्त्रं बहुउपयोगाय" इति अवधारणायाः पालनम् करोति, तथा च एकस्मिन् पटले अथवा द्वयोः पटलयोः संचालनं कर्तुं शक्यते । iFlex यन्त्रे त्रीणि मॉड्यूल्स् सन्ति, मॉड्यूल् मध्ये यत्किमपि संख्यायां संयोजनं कर्तुं शक्यते । फीड्-डिस्चार्ज-प्रणाली लचीलेन स्थितिं समायोजयितुं कार्याणि च चयनं कर्तुं शक्नोति ।
Philips SMT यन्त्राणां iFlex T4, T2, H1 इत्येतयोः कार्याणि प्रभावाश्च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
बहुमुखी प्रतिभा लचीलता च: iFlex T4, T2, H1 SMT यन्त्राणि उद्योगे सर्वाधिकं लचीलं "बहुप्रयोगाय एकं यन्त्रम्" अवधारणायाः पालनम् कुर्वन्ति, तथा च उत्पादनार्थं एकस्मिन् पटले अथवा द्वयोः पटलयोः संचालितुं शक्यन्ते यन्त्रे त्रयः मॉड्यूलाः सन्ति, मॉड्यूलानां मध्ये यत्किमपि संख्यायां संयोजनं कर्तुं शक्यते । फीड्-डिस्चार्ज-प्रणाली लचीलेन स्थितिं समायोजयितुं कार्याणि च चयनं कर्तुं शक्नोति ।
उच्चगुणवत्ता उच्चदक्षता च: iFlex T4, T2, H1 SMT मशीनानां विशेषता उच्चगुणवत्ता, 1DPM तः न्यूनस्य पैचदोषदरः, पुनः कार्यव्ययस्य 70% रक्षणं कर्तुं शक्नोति। अस्य उच्चदक्षता तत्कालं उत्पादनं प्रतिबिम्बिता भवति, येन उत्पादस्य उत्पादनसमयः सुनिश्चितः भवति । यथा, T4 मॉड्यूल् 0402M (01005) तः 17.5 x 17.5 x 15 mm पर्यन्तं चिप्स् तथा ICs 51,000 cph इत्यत्र संसाधितुं शक्नोति; T2 मॉड्यूल् 0402M (01005) तः 45 x 45 x 15 mm पर्यन्तं चिप्स् तथा ICs 24,000 cph इत्यत्र संसाधितुं शक्नोति; तथा H1 मॉड्यूल् 7,100 cph इत्यत्र 120 x 52 x 35 mm पर्यन्तं घटकान् संसाधितुं शक्नोति ।
व्ययस्य बचतम् : iFlex T4, T2, H1 प्लेसमेण्ट् मशीन् इत्येतयोः ऊर्जा-उपभोगे, अनुरक्षणे च महत्त्वपूर्णाः लाभाः सन्ति, येन ऊर्जा-उपभोगस्य 50% बचतम् भवति, अनुरक्षणसमयः आर्धेन न्यूनीकरोति च
बुद्धिमान् लचीलं च SMT इलेक्ट्रॉनिकनिर्माणसमाधानम् : iFlex श्रृङ्खलास्थापनयन्त्राणि Onbion इत्यस्य अद्वितीयस्य एकलचूषण/एकस्थापनप्रौद्योगिक्याः उपयोगं कुर्वन्ति, यत् उच्च-मिश्रणवातावरणे मशीनस्य उत्पादनदक्षतां सुधारयति, उद्योगस्य अग्रणीस्थापनगुणवत्ता तथा एकवारं उत्तीर्णदरेण सह , तथा च IODPM इव न्यूनाः दोषदराः।