HELLER 2043MK5-VR वैक्यूम रिफ्लो ओवनस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
कुशलतापनशीतलनप्रणाली : 2043MK5-VR इत्यस्मिन् 10 तापनसंवहनक्षेत्राणि 3 अवरक्तक्षेत्राणि च सन्ति येषां कुलतापनदीर्घता 430 से.मी. अस्य विशालः वैक्यूम-कक्षः ५०० मि.मी.पर्यन्तं दीर्घाः सर्किट्-बोर्डाः स्थापयितुं शक्नुवन्ति, यदा तु ३ शीतलनक्षेत्राणि ३°C/सेकेण्ड्-अधिकं द्रुतशीतलन-दरं प्रदास्यन्ति, येन बृहत्-सर्किट्-बोर्ड् अपि सहजतया सम्भालितुं शक्यते
सामूहिक-उत्पादनक्षमता : उपकरणं सामूहिक-उत्पादनार्थं निर्मितम् अस्ति, यस्य संचरण-वेगः प्रतिनिमेषं १.४ मीटर् यावत् भवति, यत् उच्च-दक्षता-उत्पादनस्य आवश्यकतां पूरयितुं शक्नोति अस्य वर्धितं तापनमॉड्यूल्, द्रुततमं शीतलनप्रवणं च अस्य सामूहिकनिर्माणे उत्कृष्टतां जनयति ।
ऊर्जा-बचने पर्यावरण-अनुकूलं च डिजाइनम् : HELLER 2043MK5-VR ऊर्जा-बचने नाइट्रोजन-बचने च डिजाइनं स्वीकरोति, नाइट्रोजन/वायु-सीसा-रहितं पुनः प्रवाह-सोल्डरिंग-प्रणालीं समर्थयति, ऊर्जा-उपभोगं पर्यावरण-प्रदूषणं च न्यूनीकर्तुं साहाय्यं करोति
सुविधाजनकं अनुरक्षणम् : उपकरणस्य डिजाइनं सरलं भवति, परिपालनं च सुलभं भवति । यथा, अस्य शीतलनप्रणाली जलशीतलं "सघननलिकां" डिजाइनं स्वीकुर्वति, तथा च प्रवाहः संग्रहपुटे पुनः प्राप्तः भवति, यत् ऑनलाइन-रक्षणाय सुविधाजनकं भवति, समयस्य रक्षणं च करोति
उन्नतप्रौद्योगिकी उच्चगुणवत्तायुक्तं उत्पादनं च : HELLER ग्राहकैः सह निरन्तरप्रौद्योगिकीनवाचारस्य सहकार्यस्य च माध्यमेन उपकरणप्रदर्शने निरन्तरं सुधारं करोति। 2043MK5-VR इत्यस्मिन् उत्पादनप्रक्रियायाः स्थिरतां उच्चगुणवत्ता च सुनिश्चित्य ECD-CPK प्रक्रियानिरीक्षणसाधनं अन्तर्निर्मितं भवति ।
बहुमुखी प्रतिभा अनुकूलता च : उपकरणं विविधप्रयोगानाम् उपयुक्तं भवति, यत्र वाहन, चिकित्सा, 3C, एयरोस्पेस्, सैन्यउद्योगाः च सन्ति अस्य बहुमुखी प्रतिभा, शक्तिशालिनः तापनशीतलनक्षमता च विभिन्नेषु उत्पादनवातावरणेषु उत्तमं प्रदर्शनं कर्तुं समर्थयति