BTU Pyramax-100 रिफ्लो ओवनस्य मुख्यविशेषताः लाभाः च निम्नलिखितम् अन्तर्भवन्ति ।
तापमानं गैसनियन्त्रणं च : BTU Pyramax-100 रिफ्लो ओवनः १०० तः २००० डिग्रीपर्यन्तं तापमानं सटीकरूपेण नियन्त्रयितुं शक्नोति, तथा च गैसनियन्त्रणे विश्वस्य अग्रणीः अपि अस्ति
तापनप्रणाली तथा पंखामोटर : हीटरः पंखामोटरः च उपकरणस्य दीर्घकालीनस्थिरसञ्चालनं सुनिश्चित्य आजीवनं वारण्टीं ददति।
तापक्षतिपूर्तिः तापमानस्य एकरूपता च : तापनतारः क्षतिपूर्तिविन्यासं स्वीकुर्वति, यस्मिन् उत्तमतापक्षतिपूर्तिः तापमानस्य एकरूपता च भवति, येन वेल्डिंगकाले तापमानस्य एकरूपता सुनिश्चिता भवति
भट्ट्याः डिजाइनः : भट्टी उच्चतापमानप्रतिरोधी स्टेनलेस स्टीलस्य डिजाइनेन सुसज्जिता भवति यत् एतत् सुनिश्चितं करोति यत् उपकरणं उच्चतापमानवातावरणे स्थिररूपेण कार्यं कर्तुं शक्नोति।
विक्रयपश्चात् सेवा : BTU इत्यत्र शङ्घाई, सूझौ, डोङ्गगुआन् इत्यादिषु स्थानेषु सेवाबिन्दवः सन्ति येन उत्तमविक्रयपश्चात् सेवा प्रदातुं शक्यते।
अतितापसंरक्षणम् : उपकरणं अतितापसंरक्षणकार्यं (TC) इत्यनेन सुसज्जितं भवति यत् उच्चतापमानेन उपकरणस्य क्षतिः न भविष्यति इति सुनिश्चितं भवति।
नाइट्रोजन नमूनाकरणस्य डिजाइनः : स्वचालितचतुर्बिन्दुनमूनाकरणस्य डिजाइनः पूर्वतापनक्षेत्रे, नोजलक्षेत्रे, शीतलनक्षेत्रे नाइट्रोजनस्रोतक्षेत्रे च एकरूपं नाइट्रोजनस्य आपूर्तिं सुनिश्चितं करोति, येन वेल्डिंगस्य गुणवत्तायां सुधारः भवति।
अनुप्रयोगक्षेत्राणि: BTU Pyramax-100 पुनः प्रवाह ओवन PCB असेंबली तथा अर्धचालक पैकेजिंग उद्योगेषु उच्च-क्षमतायाः तापीय-उपचारार्थं मानक-उपकरणम् अस्ति, यत्र अत्यन्तं उच्च-प्रक्रिया-पुनरावृत्ति-क्षमता तथा ताप-उपचार-प्रदर्शनम् अस्ति