GKG G5 सोल्डर पेस्ट मुद्रकः उच्च-प्रदर्शनयुक्तः पूर्णतया स्वचालितः सोल्डर पेस्ट मुद्रण-उपकरणः अस्ति यः विविध-विविध-इलेक्ट्रॉनिक-उत्पादानाम् उत्पादनाय निर्माणाय च उपयुक्तः अस्ति
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
GKG G5 सोल्डर पेस्ट मुद्रकस्य मुख्याः तकनीकीमापदण्डाः कार्यक्षमतायाः विशेषताः च सन्ति :
मुद्रण आकारः 50x50mm तः 400x340mm यावत्
PCB विनिर्देशाः : मोटाई 0.6mm तः 6mm यावत्
सोल्डर पेस्ट मुद्रण श्रेणी: 03015, 01005, 0201, 0402, 0603, 0805, 1206 तथा अन्यविनिर्देशाः आकाराः च समाविष्टाः
अनुप्रयोगपरिधिः : मोबाईलफोनस्य, संचारसाधनस्य, एलसीडीटीवीस्य, सेट्-टॉपबॉक्सस्य, होम थिएटरस्य, वाहनस्य इलेक्ट्रॉनिक्सस्य, चिकित्साशक्तिसाधनस्य, एयरोस्पेस् इत्यादीनां उत्पादानाम् उत्पादनार्थं निर्माणार्थं च उपयुक्तम् निर्माणम्
संचरण गतिः अधिकतमं 1500mm/s
मुद्रण सटीकता: ± 0.025mm, पुनरावृत्ति ± 0.01mm
मुद्रणचक्रम् : ७.५ सेकेण्ड् तः न्यूनम् (मुद्रणस्य सफाईसमयं च विहाय)
सफाईविधिः - शुष्कः, आर्द्रः, शून्यः च इति त्रयः प्रकाराः
दृष्टि प्रणाली: उपरि अधः इमेजिंग दृष्टि प्रणाली, डिजिटल कैमरा, ज्यामितीय मिलान स्थितिः, प्रणाली संरेखण सटीकता तथा पुनरावृत्ति क्षमता ±12.5um@6σ, CPK≥2.0
उपयोक्तृमूल्यांकनं तथा विपण्यस्थापनम्
GKG G5 सोल्डर पेस्ट मुद्रकस्य विपण्यां उच्चमूल्यांकनं भवति, मुख्यतया तस्य उच्चप्रदर्शनस्य स्थिरतायाः च कारणात् । उपयोक्तृप्रतिक्रिया दर्शयति यत् उपकरणस्य उच्चगतिमञ्चे उत्तमं प्रदर्शनं, स्वचालितदृश्यस्थितिपरिचयः क्षतिपूर्तिः च, तथा च एकीकृततापनियन्त्रणप्रौद्योगिकी, हस्तहस्तक्षेपं न्यूनीकरोति तथा च उत्पादनदक्षतायां सटीकतायां च सुधारं करोति तदतिरिक्तं उपकरणे दोषध्वनिः प्रकाशसङ्केतः च अस्ति तथा मेनू प्रदर्शनकार्यं, यत् संचालनस्य सुरक्षां सुविधां च अधिकं सुधारयति