ERSA चयनात्मकवेल्डिंग् इत्यस्य निम्नलिखितलाभाः सन्ति ।
सटीकनियन्त्रणम् : ERSA चयनात्मकवेल्डिंग उच्च-सटीकतापमाननियन्त्रणप्रणाल्याः तथा दृश्य-अथवा यांत्रिक-स्थापन-प्रणाल्याः माध्यमेन प्रयुक्तस्य मिलापस्य स्थितिं परिमाणं च सटीकरूपेण नियन्त्रयितुं शक्नोति, तथा च केवलं तान् भागान् वेल्डिङ्गं कर्तुं शक्नोति येषां वेल्डिंगस्य आवश्यकता वर्तते, ये भागाः वेल्डिङ्गं कुर्वन्ति तेषां उपरि प्रभावं परिहरति वेल्डिंगस्य वा संवेदनशीलभागस्य वा आवश्यकता नास्ति, तस्मात् वेल्डिंगस्य गुणवत्तायां स्थिरतायां च सुधारः भवति
कुशलं उत्पादनम् : ERSA चयनात्मकवेल्डिंगसाधनं कुशलतापनशीतलनप्रणालीं उपयुज्यते, यत् वेल्डिंगक्षेत्रं शीघ्रं समुचिततापमानं यावत् तापयितुं शक्नोति तथा च वेल्डिंगस्य अनन्तरं शीघ्रं शीतलं कर्तुं शक्नोति, येन वेल्डिंगसमयः बहु लघुः भवति तथा च उत्पादनदक्षतायां सुधारः भवति
. तदतिरिक्तं, तस्य मॉड्यूलर-निर्माणं प्रणालीं भिन्न-भिन्न-वेल्डिंग-आवश्यकतानां अनुकूलतां प्राप्तुं समर्थयति तथा च लचीलतायाः उत्पादनस्य च अत्यन्तं उच्च-आवश्यकतानां पूर्तये च समर्थयति
स्वचालनं बुद्धिः च : ERSA चयनात्मकवेल्डिंगसाधनं अत्यन्तं स्वचालितं बुद्धिमान् वेल्डिंगप्रक्रियां प्राप्तुं उन्नतनियन्त्रणप्रणालीनां एल्गोरिदमानां च उपयोगं करोति एतेन न केवलं वेल्डिंगप्रक्रिया अधिका स्थिरा भवति, अपितु उत्पादनदक्षता, उत्पादस्य गुणवत्ता च सुधरति
उत्तमवेल्डिंगगुणवत्ता: ERSA चयनात्मकवेल्डिंगः स्वस्य उत्तमवेल्डिंगगुणवत्तायुक्तेन उच्चमागधवेल्डिंगप्रक्रियाणां पूर्तिं कर्तुं शक्नोति तथा च उच्चस्तरीयविद्युत्निर्माणे व्यापकरूपेण उपयुज्यते। अस्य सोल्डरिंग्-शिरः सटीकस्थाने सोल्डरस्य समीचीनमात्रायां प्रयोजयति, येन प्रत्येकस्य सोल्डर-सन्धिस्य गुणवत्ता, पुनरावृत्ति-क्षमता च सुनिश्चिता भवति ।
विक्रयोत्तरसेवा तथा तकनीकीसमर्थनम् : एकस्य सुप्रसिद्धस्य ब्राण्डस्य रूपेण ईआरएसा उपयोक्तृणां सामान्यं उत्पादनं उपयोगं च सुनिश्चित्य विक्रयोत्तरसेवां तकनीकीसमर्थनं च व्यापकं प्रदाति। एषा व्यापकसेवा उपयोगकाले उपयोक्तृणां सुविधायाः, उपकरणस्य दीर्घकालीनस्थिरतायाः च गारण्टीं ददाति ।