एसएमटी स्क्रेपर निरीक्षणयन्त्रस्य मुख्यलाभाः निम्नलिखितपक्षाः सन्ति ।
उत्पादस्य गुणवत्तां सुनिश्चितं कुर्वन्तु: एसएमटी स्क्रेपरनिरीक्षणयन्त्रं ब्लेडदोषाः, ब्लेडविकृतिः, दबावः च इत्यादीनां मापदण्डानां पत्ताङ्गीकरणेन स्क्रेपरस्य गुणवत्तां सुनिश्चितं करोति, येन दुर्बलवेल्डिंग तथा विद्युत्प्रदर्शनक्षयम् इत्यादीनां समस्यानां परिहारः भवति, तथा च एसएमटी उत्पादानाम् समग्रगुणवत्तायां व्यापकरूपेण सुधारः भवति .
उत्पादनदक्षतायां सुधारः : हस्तनिरीक्षणस्य तुलने एसएमटी स्क्रेपरनिरीक्षणयन्त्रं स्क्रेपरनिरीक्षणं अल्पसमये एव सम्पन्नं कर्तुं शक्नोति। स्वचालितसञ्चालनेन हस्तसञ्चालनस्य दुर्विचारः त्रुटयः च न्यूनीकरोति, उत्पादनदक्षता च महत्त्वपूर्णतया सुधारः भवति ।
उत्पादनव्ययस्य न्यूनीकरणं : स्क्रेपरनिरीक्षणस्य माध्यमेन कम्पनयः उत्पादनस्य प्रारम्भिकपदेषु गुणवत्तासमस्यानां आविष्कारं समाधानं च कर्तुं शक्नुवन्ति, पुनर्कार्यं, रिटर्न् इत्यादीनां अतिरिक्तव्ययस्य परिहारं कुर्वन्ति तदतिरिक्तं कुशलसञ्चालनेन हस्तनिरीक्षणस्य श्रमव्ययः अपि न्यूनीकरोति ।
सम्भाव्यसमस्याः निवारयन्तु : स्क्रेपरनिरीक्षणयन्त्रं निरीक्षणदत्तांशस्य विश्लेषणं कृत्वा सम्भाव्यसमस्यानां पूर्वानुमानं कर्तुं शक्नोति, निरीक्षणमानकानां समायोजनं कर्तुं शक्नोति, भविष्ये बैचषु पुनः समानसमस्याः न भवितुं शक्नोति, येन कम्पनीनां निरन्तरसुधारं स्थिरविकासं च प्राप्तुं साहाय्यं भवति
उद्योगस्य मानकान् ग्राहकानाम् आवश्यकतां च पूरयन्तु : इलेक्ट्रॉनिक्स-उद्योगस्य विकासेन सह ग्राहकानाम् एसएमटी-उत्पादानाम् गुणवत्तायाः कार्यक्षमतायाः च अधिकाधिकाः आवश्यकताः भवन्ति एकस्याः प्रभावी गुणवत्तानियन्त्रणपद्धत्याः रूपेण, स्क्रेपरनिरीक्षणयन्त्रं उद्यमानाम् सख्तगुणवत्तामानकानां परीक्षणस्य आवश्यकतानां च पूर्तये, ग्राहकसन्तुष्टिं, विपण्यप्रतिस्पर्धायां च सुधारं कर्तुं सहायकं भवति
सुलभं विश्वसनीयं च संचालनम् : एसएमटी स्क्रेपरनिरीक्षणयन्त्रं डिजाइनरूपेण मानवीयं भवति, संचालनं सुलभं भवति, तथा च उपकरणं स्थिरतया विश्वसनीयतया च चालयति, येन उपकरणविफलतायाः कारणेन उत्पादनव्यवधानं न्यूनीकरोति।
उत्तमं संगतता तथा मापनीयता : उपकरणं भिन्न-भिन्न-माडल-सामग्रीणां सर्किट्-बोर्ड्-निरीक्षण-आवश्यकतानां अनुकूलतां प्राप्तुं शक्नोति, तथा च विविध-उत्पाद-आवश्यकतानां पूर्तये च शक्नोति