एसएमटी स्क्रेपरनिरीक्षणयन्त्रस्य मुख्यकार्यं वेल्डिंगगुणवत्तां सुनिश्चित्य तथा च उत्पादस्य समग्रगुणवत्ता सुनिश्चित्य ब्लेडधारदोषाणां, ब्लेडविरूपणं, दबावस्य इत्यादीनां पत्ताङ्गीकरणं भवति
अस्य विशिष्टानि कार्याणि यथा - १.
स्क्रेपरदोषाणां पत्ताङ्गीकरणम् : एसएमटी स्क्रेपरनिरीक्षणयन्त्रं वेल्डिंगगुणवत्तां सुनिश्चित्य स्क्रेपरधारदोषाणां, ब्लेडविरूपणस्य, दबावस्य इत्यादीनां पत्ताङ्गीकरणं कर्तुं शक्नोति। एतेषां परीक्षणानां माध्यमेन स्क्रेपरस्य गुणवत्तायाः व्यापकरूपेण जाँचः कर्तुं शक्यते, परीक्षणस्य आँकडानां परिणामानां च अभिलेखनं कर्तुं शक्यते
उत्पादनदक्षतायां सुधारः : स्क्रेपरस्य गुणवत्तायाः अशुद्धहस्तनिर्णयस्य कारणतः, यस्य परिणामेण गुणवत्तासमस्याः भवन्ति, पूर्णतया स्वचालितं स्क्रेपरनिरीक्षणयन्त्रं अल्पसमये निरीक्षणं सम्पन्नं कर्तुं शक्नोति, हस्तसञ्चालनेषु दुर्विचारं त्रुटिं च न्यूनीकर्तुं शक्नोति, उत्पादनदक्षतायां सुधारं कर्तुं च शक्नोति
उत्पादनव्ययस्य न्यूनीकरणं : स्क्रेपरनिरीक्षणस्य माध्यमेन कम्पनयः उत्पादनस्य प्रारम्भिकपदेषु गुणवत्तासमस्याः अन्वेष्टुं समाधानं च कर्तुं शक्नुवन्ति, पुनर्कार्यं, रिटर्न् इत्यादीनां अतिरिक्तव्ययस्य परिहारं कुर्वन्ति तदतिरिक्तं कुशलसञ्चालनेन हस्तनिरीक्षणस्य श्रमव्ययः अपि न्यूनीकरोति
सम्भाव्यसमस्यानां निवारणम् : स्क्वीजीनिरीक्षणेन न केवलं वर्तमानउत्पादानाम् गुणवत्तासमस्यानां आविष्कारः कर्तुं शक्यते, अपितु निरीक्षणदत्तांशस्य विश्लेषणं कृत्वा सम्भाव्यसमस्यानां पूर्वानुमानं कर्तुं शक्यते, येन कम्पनीनां निरन्तरसुधारं स्थिरविकासं च प्राप्तुं साहाय्यं भवति
लाभाः
उच्च-सटीक-निरीक्षणम् : एसएमटी-स्क्रेपर-निरीक्षण-यन्त्रे उच्च-सटीक-निरीक्षण-क्षमता अस्ति तथा च वेल्डेड्-घटकेषु सूक्ष्म-दोषाणां सटीकरूपेण पहिचानं कर्तुं शक्नोति, यथा आभासी-वेल्डिंग, ब्रिजिंग्, सोल्डर-संधि-अभावः इत्यादयः
स्वचालितसञ्चालनम् : उपकरणे CNC स्वचालितपरिचयविधिः तथा झुकावः बहुकोणपरिचयकार्यं भवति, यत् कार्यदक्षतायां अधिकं सुधारं कर्तुं बहुबिन्दुसरणीनां द्रुतस्वचालितपरिचयस्य समर्थनं करोति
उच्च-रिजोल्यूशन-प्रतिबिम्बनम् : उच्च-रिजोल्यूशन-डिजाइनस्य उपयोगेन, अत्यल्पे समये उच्च-परिभाषा-प्रतिबिम्बं प्रदातुं शक्नोति, येन संचालकाः सोल्डर-संधि-घटकानाम् स्थितिं शीघ्रं विश्लेषितुं साहाय्यं कुर्वन्ति