एसएमटी इस्पातजालनिरीक्षणयन्त्राणां लाभेषु मुख्यतया उच्चदक्षता, उच्चसटीकता, श्रमव्ययबचना, मानवदोषाणां न्यूनीकरणं च अन्तर्भवति उच्चदक्षता: एसएमटी इस्पातजालनिरीक्षणयन्त्राणि उच्चस्तरीयस्वचालनस्य सह पूर्णतया स्वचालितनिरीक्षणस्य साक्षात्कारं कर्तुं शक्नुवन्ति, तथा च इस्पातजालस्य निरीक्षणं शीघ्रं सटीकतया च सम्पन्नं कर्तुं शक्नुवन्ति, येन उत्पादनदक्षतायां महती सुधारः भवति उदाहरणार्थं, उपकरणानां केचन मॉडलाः 3 निमेषेषु पूर्ण-बोर्ड-परीक्षणं सम्पन्नं कर्तुं शक्नुवन्ति उच्चसटीकता: एसएमटी इस्पातजालनिरीक्षणयन्त्राणि उन्नतपरिचयप्रौद्योगिक्याः परिशुद्धतासंवेदकानां च उपयोगं कुर्वन्ति, ये इस्पातजालस्य पृष्ठभागे विविधसूक्ष्मदोषाणां शीघ्रं पहिचानं कर्तुं च शक्नुवन्ति, उच्चतरैः सह सटीकता विश्वसनीयता च . उदाहरणार्थं, उपकरणे उच्च-संकल्प-औद्योगिक-कैमराणां उच्च-सटीक-संवेदकानां च उपयोगः भवति यत् उच्च-सटीक-मापनं, अन्वेषणं च प्राप्तुं श्रम-व्ययस्य रक्षणं कुर्वन्तु: पारम्परिक-इस्पात-जाल-निरीक्षण-विधिषु बहु जनशक्तिः आवश्यकी भवति, यदा तु एसएमटी-इस्पात-जाल-निरीक्षण-यन्त्राणां कृते केवलं एकस्य संचालकस्य आवश्यकता भवति सरलं निगरानीयं प्रबन्धनं च, प्रभावीरूपेण श्रमव्ययस्य न्यूनीकरणं . तदतिरिक्तं उपकरणस्य स्वचालितसञ्चालनेन ऊर्जायाः उपभोगः अपि न्यूनीकरोति, येन उद्यमानाम् उत्पादनव्ययः अधिकं न्यूनीकरोति मानवीयदोषाणां न्यूनीकरणम् : हस्तनिरीक्षणं मानवीयकारकैः सहजतया प्रभावितं भवति, तथा च लोपदोषाणां प्रवणं भवति एसएमटी इस्पातजालनिरीक्षणयन्त्रे परिष्कृतं अन्वेषणतन्त्रं भवति यत् मानवीयकारकाणां प्रभावं दूरीकर्तुं, गुणवत्तासमस्यानां घटनां न्यूनीकर्तुं, उत्पादनदक्षतां गुणवत्तास्तरं च सुधारयितुम् अर्हति
बहुमुखी प्रतिभा : एसएमटी इस्पातजालनिरीक्षणयन्त्रे न केवलं मूलभूतपरिचयकार्यं भवति, अपितु बहुपरीक्षां अपि कर्तुं शक्नोति, यथा समाप्तस्य उत्पादस्य व्यासस्य, शक्तिस्य, पृष्ठस्य गुणवत्तायाः, आस्पेक्ट् रेश्यो इत्यादीनां परीक्षणम्।
तदतिरिक्तं, उपकरणं इस्पातजालसूचनाप्रबन्धनप्रणाल्या अपि सुसज्जितम् अस्ति यत् इस्पातजालस्य भण्डारणं, उपयोगं, सफाई, परीक्षणं, स्क्रैपिंग इत्यादीनां प्रक्रियाणां व्यापकरूपेण अभिलेखनं निरीक्षणं च कर्तुं शक्नोति।