OMRON VT-X700 3D-Xray उपकरणस्य कार्याणि लाभाः च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
कार्याणि
3D CT tomography: VT-X700 अत्यन्तं उच्चगत्या माउण्ट्-घटकानाम् 3D-दत्तांशं प्राप्तुं निरीक्षणवस्तुनः स्थितिं सटीकरूपेण ग्रहीतुं च ऑनलाइन-प्रौद्योगिक्याः विकासेन सह मिलित्वा स्वतन्त्रस्य एक्स-रे-CT-निरीक्षण-पद्धतेः उपयोगं करोति
उच्च-घनत्व-घटक-परिचयः : यन्त्रं उच्च-घनत्व-घटक-माउण्टिङ्ग्-परिचयं कर्तुं शक्नोति, यथा BGA, CSP इत्यादयः घटकाः येषां सोल्डर-संधि-पृष्ठानि पृष्ठे न दृश्यन्ते सीटी स्लाइस् स्कैनिङ्ग इत्यस्य माध्यमेन सोल्डर-सन्धि-आकारस्य 3D-आँकडानां निर्माणं विश्लेषणं च कर्तुं शक्यते, तथा च बीजीए-सोल्डर-सन्धि-पृष्ठस्य दुर्बल-श्वसनम् इत्यादीनां समस्यानां समीचीनतया जाँचः कर्तुं शक्यते
बहुविधनिरीक्षणम् : यन्त्रं बहुविधनिरीक्षणविधानानि समर्थयति, यत्र उच्चगतिनिरीक्षणविधिः विश्लेषणविधिः च सन्ति । उच्चगतिनिरीक्षणविधिः उत्पादनरेखायाः प्रत्येकस्मिन् खण्डे निरीक्षणसमस्यानां कृते उपयुक्तः भवति, यदा तु विश्लेषणविधिः परीक्षणनिर्माणमूल्यांकनार्थं अभियांत्रिकीदोषविश्लेषणार्थं च उपयुज्यते
बहुकोण तिर्यक् दृश्यं समानान्तररेखा च 360° परिपत्र सीटी: समतल बहुकोण तिरछा दृश्यं तथा समानान्तर 360° वृत्ताकार सीटी कार्याणि प्रदाति, भिन्नकोणेषु निरीक्षणस्य आवश्यकतानां कृते उपयुक्तम्
लाभाः उच्चदक्षता स्थिरता च: VT-X700 सीटी गतिस्लाइस् स्कैनिङ्गद्वारा अति-उच्चगतिषु पूर्णदत्तांशनिरीक्षणं कर्तुं शक्नोति, निरीक्षणं स्थिरतां च सुनिश्चितं करोति
कार्यखण्डः विश्वसनीयता च: उपकरणे उच्च-सटीकता 3D आँकडा-अधिग्रहण-विश्लेषण-क्षमता अस्ति, तथा च BGA, CSP, QFN, QFP इत्यादीनां घटकानां आकारस्य, मिलाप-संधि-आकारस्य, आकारस्य च सटीकं निरीक्षणं कर्तुं शक्नोति
सुरक्षा-निर्माणम् : अल्ट्रा-ट्रेस-विकिरण-निर्माणं स्वीकृत्य, एक्स-रे-विकिरणस्य समये विकिरणस्य मात्रा 0.5μSv/h तः न्यूना भवति, येन संचालकानाम् सुरक्षा सुनिश्चिता भवति
परिपालनं संचालनं च सुलभम् : उपकरणं बन्दनलीरूपेण एक्स-रे जनरेटर् इत्यनेन सह डिजाइनं कृतम् अस्ति, यत् प्रतिस्थापनार्थं, वारण्टी, निरीक्षणार्थं च सुविधाजनकम् अस्ति