ASM Wire Bonder AB550 इति उच्चप्रदर्शनयुक्तः अल्ट्रासोनिक तारबन्धकः अस्ति यस्य अनेकाः उन्नताः कार्याः विशेषताः च सन्ति ।
गुणाः
उच्चगतितारबन्धनक्षमता : AB550 तारबन्धकस्य उच्चगतितारबन्धनक्षमता भवति तथा च प्रति सेकण्ड् ९ तारबन्धनं कर्तुं शक्नोति ।
सूक्ष्म-पिच-वेल्डिंग-क्षमता : उपकरणे सूक्ष्म-पिच-वेल्डिंग-क्षमता भवति यस्य न्यूनतम-वेल्डिंग-स्थान-आकारः 63 μm x 80 μm भवति तथा च न्यूनतम-वेल्डिंग-स्थान-पिचः 68 μm भवति
नवीनं कार्यपीठस्य डिजाइनम् : कार्यपीठस्य डिजाइनेन वेल्डिंग् द्रुततरं, अधिकं सटीकं, अधिकं स्थिरं च भवति ।
बृहत् वेल्डिंग-परिधिः : प्रभावी तार-बन्धन-परिधिः विस्तृता भवति, विविध-उत्पाद-अनुप्रयोगानाम् उपयुक्ता, उत्पादन-दक्षतायां च सुधारं करोति
"शून्य" अनुरक्षणस्य डिजाइनः : डिजाइनेन अनुरक्षणस्य आवश्यकताः न्यूनीकरोति तथा च उत्पादनव्ययः न्यूनीकरोति ।
चित्रपरिचयप्रौद्योगिकी : पेटन्टकृतप्रतिबिम्बपरिचयप्रौद्योगिक्याः उत्पादनक्षमतायां सुधारः भवति ।
अनुप्रयोगक्षेत्राणि लाभाः च
AB550 तारबन्धकस्य अर्धचालकपैकेजिंगक्षेत्रे व्यापकरूपेण उपयोगः भवति, विशेषतः उत्पादनवातावरणेषु यत्र उच्चसटीकतायाः उच्चदक्षतायाः च आवश्यकता भवति अस्य उच्चगतितारबन्धनम्, सूक्ष्म-पिचवेल्डिंगक्षमता च इलेक्ट्रॉनिकनिर्माणक्षेत्रे महत्त्वपूर्णं लाभं ददाति, यत् उत्पादनदक्षतायां उत्पादस्य गुणवत्तायां च महत्त्वपूर्णं सुधारं कर्तुं शक्नोति तदतिरिक्तं अस्य अति-बृहत् वेल्डिंग-परिधिः "शून्य"-रक्षण-निर्माणं च औद्योगिक-उत्पादने तस्य अनुप्रयोग-मूल्यं अधिकं वर्धयति ।
एएसएम एबी५५० तारबन्धनयन्त्रस्य लाभेषु मुख्यतया निम्नलिखितपक्षाः सन्ति: लागत-प्रभावशीलता: एल्युमिनियमतारबन्धनस्य उपभोग्यवस्तूनाम् मूल्यं सुवर्णतारबन्धनस्य अपेक्षया महत्त्वपूर्णतया न्यूनं भवति, येन एबी५५० दीर्घकालीनप्रयोगे अधिकं किफायती भवति वेल्डिंग-प्रदर्शनम् : एल्युमिनियम-तारस्य वेल्डिंग-धातुस्य पृष्ठस्य कृते न्यूनानि आवश्यकतानि सन्ति । अस्य वेल्डिंगं आक्सीकरणेन वा विद्युत्लेपनेन वा कर्तुं शक्यते, वेल्डिङ्गस्य समयः अपि अल्पः भवति । न कोऽपि प्रवाहः, गैसः, मिलापः वा आवश्यकः, येन उपयोगस्य व्ययः अधिकं न्यूनीकरोति । उच्चधारावाहनक्षमता : एल्युमिनियमतारस्य तारव्यासः अधिकः भवति, सः बृहत्धाराम् सहितुं शक्नोति । इदं विशेषतया वेल्डिंगशक्तियन्त्राणां कृते उपयुक्तं भवति तथा च उच्चधारानिर्गमस्य आवश्यकतां विद्यमानेषु इलेक्ट्रॉनिकयन्त्रेषु व्यापकरूपेण उपयुज्यते ।