ROHM इत्यस्य तापीयमुद्रणशिरः (STPH श्रृङ्खला) तापमुद्रणस्य एकः कुशलः विश्वसनीयः च मूलघटकः अस्ति, यस्य व्यापकरूपेण उपयोगः वाणिज्यिक-औद्योगिक-चिकित्साक्षेत्रेषु भवति अस्य मूलकार्यं सटीकतापनियन्त्रणद्वारा मसिरहितमुद्रणं प्राप्तुं भवति, उच्चगतिः, उच्चसंकल्पः, दीर्घायुः च । कार्यात्मकलक्षणस्य वास्तविकप्रभावस्य च पक्षद्वयात् विस्तृतपरिचयः निम्नलिखितम् अस्ति ।
1. ROHM तापीय मुद्रणशिरस्य मूलकार्यम्
1. तापमुद्रणस्य मूलकार्यम्
ROHM STPH मुद्रणशिरः तापमुद्रणप्रौद्योगिक्याः उपयोगं कुर्वन्ति, स्याही वा रिबन् वा विना, तथा च केवलं तापनतत्त्वानां माध्यमेन तापीयकागजस्य उपरि रासायनिकविक्रियाः उत्पादयन्ति येन पाठः, बारकोड् वा चित्राणि वा निर्मान्ति अस्य मूलकार्यं अत्र अन्तर्भवति : १.
तापीयवर्णविकासः : तापीयकागजलेपनं सूक्ष्मतापनतत्त्वानां (तापनबिन्दुनाम्) माध्यमेन तत्क्षणिकतापनेन (१~२ मिलीसेकेण्ड्) वर्णितं भवति
उच्च-सटीकता-नियन्त्रणम्: 200~300 dpi (बिन्दु/इञ्च) अथवा तस्मात् अपि उच्च-संकल्पानां समर्थनं करोति, यत् सूक्ष्म-मुद्रण-आवश्यकतानां (यथा QR-सङ्केताः, लघु-फॉन्ट्) कृते उपयुक्तम् अस्ति ।
ग्रेस्केल समायोजनम् : बहुस्तरीयं ग्रेस्केल प्राप्तुं तथा च चित्रस्य गुणवत्तां अनुकूलितुं PWM (पल्स विड्थ मॉडुलेशन) इत्यस्य माध्यमेन तापनसमयं समायोजयन्तु ।
2. उच्चगतिप्रतिसादः स्थिरमुद्रणं च
सूक्ष्मसेकेण्ड् तापनम्: न्यूनतापीयक्षमतायुक्तानां सामग्रीनां उपयोगं कुर्वन्तु, द्रुततापन/शीतलनगतिः, 200~300 मिमी/सेकण्ड् उच्चगतिमुद्रणस्य समर्थनं कुर्वन्तु (यथा POS मशीनरसीदाः, रसदलेबलम्)।
तापमानक्षतिपूर्तिः : अन्तः निर्मितः तापमानसंवेदकः, परिवेशस्य तापमाने परिवर्तनस्य कारणेन मुद्रणस्य धुन्धलतां परिहरितुं स्वयमेव तापनमापदण्डान् समायोजयति।
3. ऊर्जाबचनं तापप्रबन्धनं च
न्यूनवोल्टेजड्राइवः (3.3V/5V), विद्युत्-उपभोगं न्यूनीकरोति, पोर्टेबल-उपकरणानाम् (यथा हस्तगतलेबल-यन्त्राणां) कृते उपयुक्तम् ।
बुद्धिमान् विद्युत्-बचत-विधिः : निष्क्रियतायां ऊर्जा-उपभोगं स्वयमेव न्यूनीकरोति तथा च मुद्रण-शिरस्य आयुः विस्तारयति ।
4. उच्चविश्वसनीयता दीर्घायुः च
धारणविरोधी डिजाइनः : उच्च-स्थायित्वसामग्रीणां उपयोगं कुर्वन्तु, 50 किलोमीटर्-अधिकं मुद्रण-दूरे (माडलस्य आधारेण) विशिष्टं जीवनं भवति ।
ESD संरक्षणम् : स्थिरविद्युत्कारणात् मुद्रणशिरस्य क्षतिं निवारयितुं अन्तः निर्मितं विद्युत्स्थैतिकसंरक्षणपरिपथम्।
5. संकुचितं एकीकृतं च डिजाइनम्
मॉड्यूलर संरचना : एकीकृत चालक IC, परिधीय परिपथं न्यूनीकरोति, उपकरणस्य डिजाइनं च सरलीकरोति।
अति-पतली : स्थान-संकुचित-अनुप्रयोगानाम् (यथा पोर्टेबल-चिकित्सा-उपकरणानाम्) कृते उपयुक्तम् ।
2. ROHM थर्मल प्रिंट हेड्स् इत्यस्य मुख्यकार्यम्
1. वाणिज्यिकं खुदराक्षेत्रं च
पीओएस रसीदमुद्रणम् : सुपरमार्केट् तथा खानपान-उद्योगाः शीघ्रमेव रसीदं मुद्रयन्ति, येन उच्चगति-स्पष्ट-उत्पादनस्य समर्थनं भवति ।
स्वसेवा टर्मिनल् : एटीएम, स्वसेवा टिकट मशीन इत्यादीनां उपकरणानां रसीदमुद्रणम् ।
2. रसद एवं गोदाम प्रबन्धन
बारकोड्/लेबल मुद्रणम् : एक्स्प्रेस् डिलिवरी बिल्स्, गोदाम लेबल मुद्रणं, उच्च-सटीकता-बारकोड् (यथा कोड १२८, क्यूआर कोड) समर्थनं करोति ।
मालवाहनलेबल् : स्पष्टं पठनीयं च परिवहनसूचना सुनिश्चित्य टिकाऊ तापमुद्रणम्।
3. चिकित्सा तथा स्वास्थ्य उपकरण
चिकित्सा अभिलेखनिर्गमः : विद्युतहृदयचित्रम् (ECG), अल्ट्रासाउण्ड् रिपोर्ट्, रक्तग्लूकोजमीटर् आँकडा मुद्रणम्।
औषधालयस्य लेबलम् : औषधसूचना, रोगी औषधनिर्देशस्य मुद्रणम्।
4. औद्योगिक तथा विनिर्माण अनुप्रयोग
उत्पादचिह्नम् : उत्पादनतिथिः, बैचसङ्ख्या, क्रमाङ्कमुद्रणं (यथा खाद्यपैकेजिंग्, इलेक्ट्रॉनिकघटकाः) ।
स्वचालितं उत्पादनपङ्क्तिः : परीक्षणदत्तांशं मुद्रयितुं वा वास्तविकसमये लेबलं प्रक्रियां कर्तुं PLC प्रणाल्या सह सहकार्यं कुर्वन्तु।
5. पोर्टेबल उपकरण अनुप्रयोगाः
हस्तगतमुद्रकाः : रसदस्कैनर्-मोबाइल-पीओएस-यन्त्राणां कृते मुद्रणस्य समर्थनं कुर्वन्ति ।
क्षेत्रसञ्चालनसाधनम् : टिकाऊ तापमुद्रणं, कठोरवातावरणानां कृते उपयुक्तम्।
III. ROHM तापीयमुद्रणशिरस्य मूललाभानां सारांशः
विशेषताः लाभाः
उच्च रिजोल्यूशन 200 ~ 300 dpi, ठीक पाठ, बारकोड, छवि मुद्रणं समर्थयति
उच्च-गति-मुद्रणं द्रुत-प्रतिक्रिया (माइक्रोसेकेण्ड्-स्तरः), 200~300 मिमी/सेकण्ड् उच्च-गति-निर्गमस्य समर्थनं करोति
ऊर्जा-बचत-विन्यासः न्यून-वोल्टेज-ड्राइवः (3.3V/5V), बुद्धिमान् विद्युत्-बचत-विधिः
दीर्घायुः ५० किलोमीटर् अधिकस्य मुद्रणदूरता, धारणविरोधी, स्थिरविरोधी (ESD संरक्षणम्)
तापमानस्य अनुकूलनं स्थिरमुद्रणगुणवत्तां सुनिश्चित्य परिवेशस्य तापमानस्य स्वयमेव क्षतिपूर्तिं कुर्वन्तु
संकुचितसंरचना अति-पतली, मॉड्यूलर डिजाइन, पोर्टेबल तथा एम्बेडेड् उपकरणानां कृते उपयुक्तम्
मसि-रहितं पर्यावरण-अनुकूलं च रिबनस्य वा मसिस्य वा आवश्यकता नास्ति, येन उपभोग्यवस्तूनाम् व्ययः, अनुरक्षणस्य आवश्यकता च न्यूनीभवति
IV. निगमन
ROHM STPH श्रृङ्खलायाः तापीयमुद्रणशिरः उच्चसटीकता, उच्चगतिः, ऊर्जाबचना, दीर्घायुः च इति कारणेन वाणिज्यिक, रसद, चिकित्सा, औद्योगिकक्षेत्रेषु आदर्शः विकल्पः अभवत् अस्य मूलभूमिका खुदरा-रसीदात् आरभ्य औद्योगिक-चिह्नपर्यन्तं विस्तृत-परिदृश्यानां कृते विश्वसनीय-मसि-रहित-मुद्रण-समाधानं प्रदातुं वर्तते, येन उपकरण-निर्मातृभ्यः कार्यक्षमतायाः अनुकूलनं कर्तुं, परिचालन-व्ययस्य न्यूनीकरणे च सहायता भवति
उच्चस्थिरतायाः, उच्चगतिस्य वा पोर्टेबिलिटी इत्यस्य आवश्यकतां विद्यमानानाम् अनुप्रयोगानाम् कृते ROHM तापीयमुद्रणशिरः अत्यन्तं प्रतिस्पर्धात्मकं समाधानं भवति