Zebra Printer
ROHM Smart Thermal Printhead STPH

ROHM स्मार्ट थर्मल प्रिंटहेड STPH

ROHM इत्यस्य STPH (Smart Thermal Printhead) श्रृङ्खलायाः मुद्रणशिरः थर्मलमुद्रणप्रौद्योगिक्याः आधारेण एकः मूलघटकः अस्ति ।

वर्णन

ROHM इत्यस्य STPH (Smart Thermal Printhead) श्रृङ्खलायाः मुद्रणशिरः तापमुद्रणप्रौद्योगिक्याः आधारेण एकः मूलघटकः अस्ति, यस्य व्यापकरूपेण टिकटमुद्रणं, लेबलमुद्रणं, चिकित्सासाधनं, औद्योगिकचिह्नीकरणं इत्यादिषु क्षेत्रेषु उपयोगः भवति कार्यसिद्धान्तः तान्त्रिकलाभश्च इति द्वयोः पक्षयोः व्यापकः परिचयः निम्नलिखितम् अस्ति ।

1. STPH मुद्रणशिरस्य कार्यसिद्धान्तः

ROHM STPH श्रृङ्खला तापीयमुद्रणप्रौद्योगिकीम् अङ्गीकुर्वति । अस्य मूलसिद्धान्तः अस्ति यत् मुद्रणशिरस्य सूक्ष्मतापनतत्त्वान् (तापनबिन्दून्) सटीकरूपेण नियन्त्र्य चित्राणि वा पाठं वा निर्मातुं तापीयकागजस्य उपरि स्थानीयरासायनिकविक्रियाम् उत्पादयितुं शक्यते विशिष्टा प्रक्रिया यथा भवति ।

दत्तांशनिवेशः

मुद्रणशिरः नियन्त्रणपरिपथात् संकेतं (अङ्कीयदत्तांशं) प्राप्नोति यत् पिक्सेलबिन्दुस्य स्थानं निर्धारयति यस्य तापनं आवश्यकम् अस्ति ।

तापन तत्व सक्रियण

मुद्रणशिरस्य उपरि प्रतिरोधकतापनतत्त्वं (प्रायः उच्चघनत्वयुक्ततापनबिन्दुभिः निर्मितः) विद्युत्प्रवाहस्य क्रियायाः (माइक्रोसेकेण्ड् प्रतिक्रिया) तत्क्षणमेव तापयति, तापः च तापीयकागजस्य पृष्ठभागे स्थानान्तरितः भवति

उष्मासंवेदी प्रतिक्रिया वर्ण विकास

तापीयकागजस्य लेपनं उच्चतापमात्रे रासायनिकरूपेण प्रतिक्रियां करोति, तथा च वर्णविकासक्षेत्रं आवश्यकं प्रतिरूपं वा पाठं वा निर्माति (मसिः कार्बनपट्टिका वा आवश्यकं नास्ति)

पङ्क्ति-पङ्क्ति-मुद्रणम्

यांत्रिकसंरचनायाः पार्श्वगतिद्वारा अथवा कागदभोजनस्य माध्यमेन सम्पूर्णं पृष्ठं रेखापङ्क्तिं मुद्रितं भवति ।

2. ROHM STPH प्रिंटहेडस्य तकनीकीलाभाः

अर्धचालकस्य इलेक्ट्रॉनिकघटकस्य च क्षेत्रे अग्रणीकम्पनीरूपेण ROHM इत्यस्य STPH श्रृङ्खलायाः डिजाइनस्य प्रदर्शनस्य च निम्नलिखित उत्कृष्टाः लाभाः सन्ति ।

1. उच्चसंकल्पः मुद्रणगुणवत्ता च

उच्च-घनत्व-तापन-बिन्दवः : STPH-श्रृङ्खलायां सूक्ष्म-मशीनिंग-प्रौद्योगिक्याः उपयोगः भवति, तथा च तापनतत्त्वानां घनत्वं 200-300 dpi (केचन मॉडल् अधिकं समर्थयन्ति) यावत् भवितुम् अर्हति, यत् सूक्ष्मपाठस्य, बारकोड्-अथवा जटिल-ग्राफिक्स्-मुद्रणार्थं उपयुक्तम् अस्ति

ग्रेस्केल नियन्त्रणम् : बहुस्तरीय ग्रेस्केल आउटपुट् प्राप्तुं तथा च इमेजस्य लेयरिंग् वर्धयितुं पल्स विड्थ मॉडुलेशन (PWM) इत्यस्य माध्यमेन तापनसमयं तापमानं च सटीकरूपेण नियन्त्रयन्तु

2. उच्चगतिप्रतिक्रिया तथा स्थायित्व

न्यूनतापक्षमतायाः डिजाइनः : तापनतत्त्वे न्यूनतापक्षमतायुक्तसामग्रीणां उपयोगः भवति, द्रुततापन/शीतलनवेगेन सह, उच्चगतिनिरन्तरमुद्रणस्य समर्थनं च करोति (यथा टिकटमुद्रकाः २००-३०० मि.मी./सेकण्ड् यावत् प्राप्तुं शक्नुवन्ति)

दीर्घायुः : ROHM इत्यस्य अर्धचालकप्रक्रिया तापनतत्त्वस्य वृद्धावस्थाविरोधी प्रदर्शनं सुनिश्चितं करोति, तथा च विशिष्टजीवनं ५० किलोमीटर् अधिकं मुद्रणदूरं (प्रतिरूपस्य आधारेण) प्राप्तुं शक्नोति

3. ऊर्जाबचनं तापप्रबन्धनं च

कुशलं चालनपरिपथम् : अन्तर्निर्मितं अनुकूलितं चालन-IC, विद्युत्-उपभोगं न्यूनीकरोति (केचन मॉडलाः न्यून-वोल्टेज-चालनस्य समर्थनं कुर्वन्ति, यथा 3.3V अथवा 5V), ऊर्जा-अपव्ययस्य न्यूनीकरणं

तापमानक्षतिपूर्तिप्रौद्योगिकी: स्वयमेव परिवेशस्य तापमानस्य निरीक्षणं करोति तथा च अतितापस्य कारणेन धुन्धलमुद्रणं वा तापीयकागजक्षतिः वा न भवेत् इति तापनमापदण्डान् समायोजयति।

4. संकुचितं एकीकृतं च डिजाइनम्

मॉड्यूलर संरचना : मुद्रणशिरः तथा चालनपरिपथः अत्यन्तं एकीकृतः भवति, येन बाह्यघटकानाम् संख्या न्यूनीभवति तथा च उपकरणस्य डिजाइनं सरलं भवति

पतली रूपम् : स्थान-संकुचित-अनुप्रयोग-परिदृश्यानां (यथा पोर्टेबल-मुद्रकाणां वा चिकित्सा-उपकरणानाम्) कृते उपयुक्तम् ।

5. विश्वसनीयता संगतता च

व्यापकसंगतता: विभिन्नानां उद्योगानां आवश्यकतानां पूर्तये विविधतापकागदप्रकारस्य (द्विरङ्गकागजसहितं) समर्थनं करोति ।

हस्तक्षेपविरोधी डिजाइनः : विद्युत्स्थैतिकक्षतिं निवारयितुं औद्योगिकवातावरणेषु स्थिरतायां सुधारं कर्तुं च अन्तःनिर्मितं ESD संरक्षणपरिपथम्।

6. पर्यावरणसंरक्षणं न्यूनं अनुरक्षणं च

मसि-रहित-निर्माणम् : ताप-मुद्रणार्थं कार्बन-रिबनस्य अथवा मसि-इत्यस्य आवश्यकता नास्ति, येन उपभोग्यवस्तूनाम् प्रतिस्थापनं पर्यावरणप्रदूषणं च न्यूनीकरोति ।

स्व-सफाई-कार्यम् : केचन मॉडल् कागदस्य स्क्रैप्स् अथवा धूल-सञ्चयस्य निवारणाय स्वचालित-सफाई-विधिं समर्थयन्ति ।

III. विशिष्टाः अनुप्रयोगपरिदृश्याः

खुदरा तथा भोजनव्यवस्था : पीओएस मशीन रसीद मुद्रण।

रसदः गोदामञ्च : लेबलं तथा वेबिल् मुद्रणं।

चिकित्सासाधनम् : ईसीजी, अल्ट्रासाउण्ड् रिपोर्ट् आउटपुट्।

औद्योगिकचिह्नम् : उत्पादनतिथिः, बैचसङ्ख्यामुद्रणं।

IV. संक्षेपः

ROHM STPH श्रृङ्खलायाः मुद्रणशिरः उच्चसटीकता, उच्चगतिः, न्यूनशक्ति-उपभोगः, दीर्घायुः च इति कारणेन ताप-मुद्रणक्षेत्रे प्राधान्यसमाधानं जातम् अस्ति अस्य मूलं तकनीकीलाभं अर्धचालकप्रक्रियायाः तापप्रबन्धनस्य च गहनसमायोजने अस्ति, यत् उपभोक्तृभ्यः औद्योगिकस्तरपर्यन्तं विविधान् आवश्यकतान् पूर्तयितुं शक्नोति, तथा च उपयोक्तृणां कृते उपयोगस्य व्यापकव्ययस्य न्यूनीकरणं कर्तुं शक्नोति उपकरणनिर्मातृणां कृते येषां विश्वसनीयं कुशलं च मुद्रणस्य आवश्यकता वर्तते, STPH श्रृङ्खला अत्यन्तं अनुकूलितं समाधानं प्रदाति

ROHM Printhead STPH Series

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु