Zebra Printer
TDK Industrial PrintHead LH6413S

TDK औद्योगिक प्रिंटहेड LH6413S

TDK LH6413S 305dpi इत्यस्य अति-उच्च-रिजोल्यूशन, 200 किलोमीटर् इत्यस्य अति-दीर्घ-जीवनस्य, औद्योगिक-श्रेणी-स्थिरतायाः च सह इलेक्ट्रॉनिक्स, चिकित्सा-उपचार, रसद-आदिक्षेत्रेषु प्राधान्य-मुद्रण-शिरः अभवत्

वर्णन
निम्नलिखितम् TDK 305dpi मुद्रणशिरः LH6413S इत्यस्य व्यापकपरिचयः अस्ति, यत् तस्य तकनीकीलाभानां, डिजाइनविशेषतानां, अनुप्रयोगपरिदृश्यानां, बाजारप्रतिस्पर्धायाः च विषये केन्द्रितम् अस्ति:

1. मूललाभाः

1 अति-उच्च रिजोल्यूशन (305dpi)

सटीकता १२ बिन्दु/मि.मी.पर्यन्तं भवति, उद्योगे सामान्यं २०३/३००dpi अतिक्रम्य, मुद्रणार्थं च विशेषतया उपयुक्ता अस्ति:

सूक्ष्मपाठः (यथा इलेक्ट्रॉनिकघटकलेबल्, चिकित्सानिर्देशाः)।

उच्च-घनत्वयुक्तः QR-सङ्केतः/बारकोड् (स्कैनिङ्ग-सफलतायाः दरं सुधरयति) ।

जटिलचित्रकला (औद्योगिक लोगो, नकलीविरोधी प्रतिमाना)।

2 दीर्घायुषः डिजाइनः

सिरेमिक सब्सट्रेट + धारण-प्रतिरोधी लेपन, यस्य सैद्धान्तिकजीवनं 200 किलोमीटर् मुद्रणदीर्घतायाः (सदृशप्रतिस्पर्धी-उत्पादानाम् अपेक्षया उत्तमम्) अस्ति ।

विद्युत्कोशः सुवर्णस्य लेपनप्रक्रियाम् अङ्गीकुर्वति, या आक्सीकरणविरोधी भवति, दुर्बलसम्पर्कस्य जोखिमं न्यूनीकरोति च ।

3 उच्च-गति-प्रतिक्रिया तथा न्यून-विद्युत्-उपभोगः

तापनतत्त्वं 50mm/s अधिकं उच्चगतिमुद्रणस्य समर्थनार्थं अनुकूलितं भवति (यथा रसदक्रमणरेखाः) ।

गतिशीलशक्तिविनियमनं, ऊर्जायाः उपभोगः पारम्परिकमाडलस्य तुलने १५%~२०% न्यूनः भवति ।

4 विस्तृत संगतता

द्वौ मोडौ समर्थयति : तापसञ्चारः (रिबन्) प्रत्यक्षतापीय (इङ्कलेस) च ।

विविधमाध्यमानां अनुकूलः : सिंथेटिककागजः, पीईटीलेबलः, साधारणः तापीयकागजः इत्यादयः।

2. विस्तृताः तकनीकीविशेषताः

1 भौतिक मापदण्ड

मुद्रणविस्तारः : १०४मिमी (मानकमाडलम्, अन्यविस्तारः अनुकूलितं कर्तुं शक्यते)।

कार्य वोल्टेज: 5V/12V DC (चालकविन्यासस्य आधारेण)।

अन्तरफलक प्रकार: उच्च विश्वसनीयता FPC (लचीला परिपथ) अन्तरफलक, कंपन प्रतिरोध।

2 तापनियंत्रणप्रौद्योगिकी

बहुबिन्दुस्वतन्त्रतापनियन्त्रणम् : प्रत्येकं तापनबिन्दुः स्थानीयअतितापनं परिहरितुं तापमानं सूक्ष्मरूपेण ट्यून कर्तुं शक्नोति ।

ग्रेस्केल समायोजनम् : बहुस्तरीय ग्रेस्केल मुद्रणस्य समर्थनं (यथा ढालप्रतिमानम्) ।

3 पर्यावरण अनुकूलता

कार्य तापमान: 0 ~ 50 ° C, आर्द्रता 10 ~ 85% आर एच (कोई संघनन)।

धूल-प्रूफ डिजाइन: कागदस्य स्क्रैप्स्/रिबन अवशेषस्य प्रभावं न्यूनीकरोतु।

3. विशिष्टानि अनुप्रयोगपरिदृश्यानि

इलेक्ट्रॉनिक निर्माण उद्योगः : पीसीबी बोर्ड लेबल, चिप ट्रेसेबिलिटी कोड (उच्चतापमानस्य रासायनिकजंगस्य च प्रतिरोधकत्वस्य आवश्यकता अस्ति)।

चिकित्सा उद्योगः : औषधलेबल्, टेस्ट् ट्यूब लेबल (लघु-फॉन्ट्-उच्च-सटीक-मुद्रणम्) ।

रसदगोदामम् : उच्चगतिक्रमणलेबल् (गतिं स्पष्टतां च गृहीत्वा)।

खुदरा वित्तं च : उच्चस्तरीयाः उत्पादलेबलाः, नकलीविरोधी बिलमुद्रणम्।

4. प्रतिस्पर्धी उत्पादानाम् तुलना (TDK LH6413S बनाम उद्योगे समानाः उत्पादाः)

पैरामीटर TDK LH6413S TOSHIBA EX6T3 क्योसेरा केटी-310

संकल्प ३०५dpi ३००dpi ३००dpi

जीवन 200 कि.मी.150 कि.मी

गति ≤60mm/s ≤50mm/s ≤55mm/s

विद्युत् खपत न्यून (गतिशील समायोजन) मध्यम न्यून

लाभाः अति-उच्चसटीकता + दीर्घायुः उच्चलाभप्रदर्शनं प्रबलं उच्चतापमानप्रतिरोधः

5. अनुरक्षणस्य उपयोगस्य च सुझावः

स्थापनाबिन्दवः : १.

रबररोलरेण सह समानान्तरतां सुनिश्चितं कुर्वन्तु तथा च एकरूपदाबः (अनुशंसितः दबावः 2.5~3.5N)।

परिपथस्य भङ्गं न भवेत् इति एंटी-स्टैटिक-उपकरणानाम् उपयोगं कुर्वन्तु ।

दैनिकं परिपालनं : १.

साप्ताहिकरूपेण मुद्रणशिरः स्वच्छं कुर्वन्तु (९९% मद्यस्य कपासस्य स्वाब् इत्यनेन एकस्मिन् दिशि मार्जयन्तु)।

रिबन्-तनावस्य नियमितरूपेण जाँचं कुर्वन्तु येन कुरुकाः, खरचः च न भवति ।

6. विपण्यस्थापनं तथा क्रयणसूचना

स्थितिनिर्धारणम् : उच्च-अन्त-औद्योगिक-बाजारः, परिशुद्धतायाः विश्वसनीयतायाः च सख्त-आवश्यकताभिः सह परिदृश्यानां कृते उपयुक्तः ।

क्रयमार्गाः : टीडीके अधिकृत एजेण्टः अथवा व्यावसायिकमुद्रणसाधनसप्लायरः।

वैकल्पिकप्रतिमानाः : १.

न्यूनव्ययस्य कृते : TDK LH6312S (203dpi)।

उच्चतरवेगस्य कृते : TDK LH6515S (400dpi) ।

संक्षेपः

TDK LH6413S 305dpi इत्यस्य अति-उच्च-रिजोल्यूशन, 200 किलोमीटर् इत्यस्य अति-दीर्घ-जीवनस्य, औद्योगिक-श्रेणी-स्थिरतायाः च सह इलेक्ट्रॉनिक्स, चिकित्सा-सेवा, रसद-आदिक्षेत्रेषु प्राधान्य-मुद्रण-शिरः अभवत् अस्य तकनीकीविशेषता सटीकता, गतिः, ऊर्जा-उपभोगः च इति सन्तुलनं भवति, यत् दीर्घकालीन-उच्च-भार-सञ्चालनस्य आवश्यकतां विद्यमानानाम् परिदृश्यानां कृते उपयुक्तम् अस्ति ।

TDK Printhead LH6413S 305dpi

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु