पीसीबी लेजर उत्कीर्णनयन्त्रस्य कार्येषु मुख्यतया पीसीबीपृष्ठे चिह्नीकरणं, कोडिंग्, क्यूआर कोडजननम् इत्यादीनि कार्याणि सन्ति । इदं बारकोड्, QR कोड, पाठ, चिह्नम् इत्यादीन् जनयितुं शक्नोति, विविधानि कस्टम् सामग्रीं समर्थयितुं शक्नोति, स्वचालितदत्तांशसञ्चारं सूचनाप्रतिक्रिया च साकारं कर्तुं औद्योगिक MES प्रणाल्या सह सम्बद्धं कर्तुं शक्नोति पीसीबी लेजर उत्कीर्णनयन्त्रस्य कार्यसिद्धान्तः लेजर उत्कीर्णनप्रौद्योगिक्याः आधारेण भवति । लेजर-उत्कीर्णनयन्त्रे पीसीबी-सामग्रीणां विकिरणार्थं उच्च-ऊर्जाघनत्वयुक्तस्य लेजर-पुञ्जस्य उपयोगः भवति । लेजर-पुञ्जस्य स्कैनिङ्ग-प्रक्षेपवक्रतां, शक्तिघनत्वं च नियन्त्र्य पदार्थस्य पृष्ठभागः द्रवणं, वाष्पीकरणं, आक्सीकरणं वा इत्यादीनां प्रतिक्रियाणां मध्ये भवति, तस्मात् आवश्यकाः प्रतिमानाः, पाठाः च निर्मीयन्ते लेजर-कटन-शिरस्य मापदण्डान् समायोजयित्वा लेजर-पुञ्जस्य गतिं, केन्द्रीकरण-गहनतां च नियन्त्रयितुं शक्यते । लेजर उत्कीर्णनयन्त्रं प्रायः लेजर, प्रकाशीयप्रणाली, शक्तिनियन्त्रणप्रणाली, लेजरकटनशिरः, संचरणप्रणाल्या च भवति लेजरः मूलघटकः अस्ति, उत्पन्नः उच्चशक्तियुक्तः लेजरः प्रकाशीयप्रणाल्याः केन्द्रितः आकारितः च भवति तथा च पीसीबी-सामग्रीषु कार्यं करोति । लेजर-उत्कीर्णन-प्रौद्योगिक्याः अनुप्रयोग-परिदृश्यानि अतीव विस्तृतानि सन्ति, यत्र इलेक्ट्रॉनिक-घटकानाम् अभिज्ञानं, चिप्-पैकेजिंग्, पीसीबी-बोर्ड्-निर्माणं च सन्ति इलेक्ट्रॉनिक्स-क्षेत्रे लेजर-उत्कीर्णन-प्रौद्योगिकी उच्च-सटीक-परिचयं, कोडिंग् च प्रदातुं शक्नोति, यत् विविध-सटीक-प्रक्रिया-आवश्यकतानां कृते उपयुक्तम् अस्ति तदतिरिक्तं लेजर उत्कीर्णनप्रौद्योगिक्याः उच्चसटीकता, उच्चदक्षता, पर्यावरणसंरक्षणं, ऊर्जाबचनं च इति लाभाः अपि सन्ति । एतत् विविधसामग्रीणां उपरि उच्चसटीकप्रतिमानं ग्रन्थं च उत्पादयितुं शक्नोति, तस्य जंगप्रतिरोधः च उत्तमः भवति

