3D मुद्रकाणां लाभाः कार्याणि च मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बितानि सन्ति ।
बहुमुखी प्रतिभा : 3D मुद्रकाः विविधानि वस्तूनि मुद्रयितुं शक्नुवन्ति, यथा गृहसज्जा, उपकरणानि, मॉडल्, गहनानां मॉडल्, कला डिजाइन इत्यादयः एषा बहुमुखी प्रतिभा गृहे एकं सार्वभौमिकं साधनं करोति, यत् भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये समर्थम् अस्ति
व्यक्तिगतकरणम् : 3D मुद्रणप्रौद्योगिकी डिजाइनरस्य आवश्यकतानुसारं अनुकूलितं कर्तुं शक्यते, यत् उपयोक्तृणां विशिष्टानि आवश्यकतानि पूर्तयितुं व्यक्तिगतं अनुकूलितं उत्पादं निर्मातुं उपयुक्तम् अस्ति
अपशिष्टं न्यूनीकृतम् : पारम्परिकनिर्माणप्रक्रियाणां तुलने 3D मुद्रणप्रौद्योगिकी अपव्ययसामग्रीणां न्यूनीकरणं कर्तुं शक्नोति यतोहि एतत् केवलं उत्पादनिर्माणार्थं आवश्यकसामग्रीणां उपयोगं करोति, तस्मात् उत्पादनव्ययस्य न्यूनीकरणं भवति
उच्च-सटीकता-जटिल-संरचना-निर्माणम् : 3D-मुद्रकाः अत्यन्तं विस्तृत-वास्तविक-वस्तूनाम् मुद्रणार्थं उन्नत-मुद्रण-प्रौद्योगिक्याः उच्च-रिजोल्यूशन-पर्देषु च उपयोगं कुर्वन्ति तदतिरिक्तं जटिलज्यामितीयआकाराः आन्तरिकसंरचनानि च उत्पादयितुं शक्नोति यत् पारम्परिकनिर्माणपद्धत्या कठिनं वा असम्भवं वा भवति
द्रुतप्रोटोटाइपिंग् : 3D मुद्रणप्रौद्योगिकी शीघ्रमेव दृश्यप्रोटोटाइपं निर्मातुम् अर्हति, येन डिजाइनरः उत्पादस्य रूपं कार्यं च सहजतया अवगन्तुं शक्नोति, परीक्षणं अनुकूलनं च कर्तुं शक्नोति, येन अनुसंधानविकासचक्रं त्वरितं भवति
वितरितनिर्माणम् : 3D मुद्रणार्थं बृहत् केन्द्रीकृतकारखानानां आवश्यकता नास्ति तथा च भिन्नस्थानेषु उत्पादनं कर्तुं शक्यते, येन उत्पादनस्य लचीलापनं सुविधा च सुधरति
मोल्ड्-व्ययस्य न्यूनता : केषाञ्चन उत्पादानाम् कृते येषां कृते मोल्ड्-आवश्यकता भवति, 3D-मुद्रणं महत्-मोल्ड्-इत्यस्य आवश्यकतां न्यूनीकर्तुं वा अपि समाप्तुं वा शक्नोति, येन उत्पादन-व्ययस्य न्यूनीकरणं भवति
सामग्रीविविधता : 3D मुद्रणं विभिन्नानां अनुप्रयोगपरिदृश्यानां अनुकूलतायै प्लास्टिक, धातुः, सिरेमिकः, समग्रसामग्री इत्यादीनां विविधसामग्रीणां उपयोगं कर्तुं शक्नोति