3D मुद्रकाणां कार्याणि विशेषताश्च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
नियोग
मोल्डिंग् : 3D मुद्रकाः प्रत्यक्षतया डिजिटल मॉडल् तः भौतिकवस्तूनि निर्मातुं शक्नुवन्ति, तथा च द्रुतसञ्चयेन वस्तुनां आकारं दातुं शक्नुवन्ति । एषा प्रौद्योगिकी जटिलसंरचनायुक्तानां, व्यक्तिगतपरिकल्पनायुक्तानां उत्पादानाम् निर्माणार्थं विशेषतया उपयुक्ता अस्ति ।
बहुविधसामग्रीसमर्थनम् : विभिन्नाः 3D मुद्रकाः विविधसामग्रीणां समर्थनं कुर्वन्ति, यथा PLA, ABS, प्रकाशसंवेदनशीलरालम् इत्यादयः एतेषां सामग्रीनां स्वकीयाः विशेषताः सन्ति, यथा PLA पर्यावरणस्य अनुकूलः अविषाक्तः च अस्ति, गृहे उपयोगाय उपयुक्तः अस्ति एबीएस उच्चतापप्रतिरोधी भवति, तस्य गन्धः च भवति; प्रकाशसंवेदी रालमुद्रणार्थं उपयुक्तं भवति, परन्तु तस्य गन्धः अपि निश्चितः भवति ।
व्यावसायिकमुद्रणम् : प्रकाश-क्यूरिंग् 3D मुद्रकाः (SLA) तथा स्थितिनिर्धारण-लेजर-अवरक्त-मुद्रकाः (SLS) उच्च-सटीक-मुद्रण-प्रभावं प्रदातुं शक्नुवन्ति तथा च उत्तम-विवरणानां आवश्यकतां विद्यमानानाम् मॉडल्-उत्पादानाम् कृते उपयुक्ताः सन्ति
बहुकार्यात्मकः अनुप्रयोगः : 3D मुद्रकस्य व्यापकरूपेण उपयोगः बहुषु क्षेत्रेषु भवति, यत्र शिक्षा, औद्योगिकविन्यासः, चिकित्सा, एयरोस्पेस् इत्यादयः सन्ति, तेषां उपयोगः मॉडल्, प्रोटोटाइप्, उपकरणानि, सजावटम् इत्यादीनि निर्मातुं शक्यते
गुणाः
बुद्धिमान् कार्यम् : अन्तःनिर्मितः एआइ लेजर रडारः एआइ कैमरा च, यः मुद्रणप्रक्रियायाः समये वास्तविकसमयनिरीक्षणं दोषपरिचयं च कर्तुं शक्नोति यत् मुद्रणस्य गुणवत्तां कार्यक्षमतां च सुनिश्चितं करोति तदतिरिक्तं स्वविकसितस्य स्लाइसिंग् सॉफ्टवेयरस्य नूतनपीढी Creality Print4.3 पूर्वनिर्धारितस्य गहनस्य च अनुकूलनकार्यस्य धनं प्रदाति ।
बृहत् मोल्डिंग आकारः: K1 MAX इत्यस्य बृहत् मोल्डिंग आकारः 300300300mm अस्ति, यः अधिकांशं डिजाइनसत्यापनं तथा मॉडल् मुद्रणस्य आवश्यकतां पूरयति । अस्य स्थानस्य उपयोगस्य दरः २५.५% यावत् अधिकः अस्ति, तथा च समानरूपेण आकारस्य 3D मुद्रकाणां अपेक्षया अस्य मोल्डिंग् स्थानं बृहत्तरं भवति ।
बहु-टर्मिनल-अन्तर-संयोजनम् : WiFi अथवा नेटवर्क-केबल-माध्यमेन अन्तर्जाल-सङ्गणकेन सह सम्बद्धस्य अनन्तरं दूरस्थ-मुद्रणस्य, वास्तविक-समय-निरीक्षणस्य, सूचना-स्मरणस्य च कृते Creality Cloud अथवा Creality Print सॉफ्टवेयरस्य उपयोगं कर्तुं शक्नुवन्ति द्रुतगत्या सुलभतया च बैच-उत्पादनार्थं बहु-यन्त्र-नियन्त्रणम् अपि समर्थयति ।