IC बर्नर् इत्यस्य लाभाः लक्षणानि च मुख्यतया निम्नलिखितरूपेण सन्ति ।
उत्तमं प्रदर्शनम् : IC बर्नरः विभिन्नानां IC पैकेजिंग् पद्धतीनां समर्थनं करोति, यत्र डिस्कपैकेजिंग्, ट्यूबपैकेजिंग्, रीलपैकेजिंग् इत्यादयः सन्ति, येषां परिवर्तनं कदापि भिन्न-उत्पादन-आवश्यकतानां पूर्तये कर्तुं शक्यते
बुद्धिमान् संचालनम् : शक्तिशालिनः सॉफ्टवेयरनियन्त्रणस्य माध्यमेन IC बर्नरः स्वचालितं IC फीडिंग्, पोजीशनिंग्, बर्निङ्ग्, सॉर्टिङ्ग्, मुद्रणं, डिस्चार्जिंग् इत्यादीनां सुसंगतसञ्चालनानां साक्षात्कारं कर्तुं शक्नोति, येन उत्पादनदक्षतायां सटीकतायां च बहुधा सुधारः भवति
उच्च-दक्षता-प्रोग्रामिंगः : उच्च-गति-अत्यन्त-लचील-ड्राइव-सर्किटं तथा USB-अन्तरफलकं च अन्तः निर्मितं, यत् कुशलं स्थिरं च प्रोग्रामिंग-प्रक्रिया सुनिश्चित्य उच्च-गति-, न्यून-डेसिबेल्, उच्च-स्थिरता-प्रोग्रामिंग-मञ्चं प्रदाति
बहुकार्यम् : IC प्रोग्रामरस्य न केवलं दहनकार्यं भवति, अपितु मुद्रणं, पैकेजिंग् रूपान्तरणं च समर्थयति । IC दहनं, मुद्रणं, पैकेजिंग् रूपान्तरणं च एकस्मिन् एव प्रणाल्यां सम्पन्नं कर्तुं शक्यते
उच्चस्वचालनम् : हस्तहस्तक्षेपं न्यूनीकरोतु, दहनस्य स्थिरतां स्थिरतां च सुधारयितुम्, श्रमव्ययस्य न्यूनीकरणं च
कुशलं उत्पादनम् : बहु-स्थानक-निर्माणं एक-बटन-स्विचिंग्-कार्यं च उत्पादनदक्षतायां महत्त्वपूर्णतया सुधारं करोति, यत्र यूनिट्-समय-प्रक्रिया-मात्रा (UPH) 1,200-खण्डेभ्यः अधिकं भवति, यत् समान-माडल-अपेक्षया 30% अधिकं भवति
गुणवत्ता आश्वासनम् : सीसीडी दृश्यसुधारप्रणाली तथा वास्तविकसमयनिरीक्षणकार्यस्य उपयोगः चिपस्थापनदोषाणां तथा स्टैकिंगघटनानां न्यूनीकरणाय भवति, उत्पादस्य गुणवत्तां उत्पादनस्थिरतां च सुनिश्चित्य
व्ययस्य बचतम् : स्वचालितपुनर्सङ्ख्याकरणकार्यस्य स्वचालितस्य एनजीवेफरप्रक्रियाकरणस्य च माध्यमेन सामग्रीनां, जनशक्तिस्य, समयस्य च रक्षणं करोति, तथा च मैनुअल् हस्तक्षेपं त्रुटयः च न्यूनीकरोति
सरलं संचालनम् : त्रि-समन्वय-प्रणाल्याः उपयोगेन साधारणाः श्रमिकाः सरलशिक्षणानन्तरं तस्य संचालनं कर्तुं शक्नुवन्ति, येन संचालकानाम् तान्त्रिक-आवश्यकता न्यूनीभवति