product
Industrial coating machine gk-tf3000

औद्योगिक लेप मशीन gk-tf3000

लेपनयन्त्रं लेपनप्रभावस्य एकरूपतां, स्थिरतां च सुनिश्चित्य लेपनस्य स्प्रे-मात्रा, स्थानं, क्षेत्रं च समीचीनतया नियन्त्रयितुं शक्नोति

वर्णन

औद्योगिकलेपनयन्त्राणां लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।

उच्चसटीकता उच्चगुणवत्ता च : लेपनयन्त्रं लेपनप्रभावस्य एकरूपतां स्थिरतां च सुनिश्चित्य लेपनस्य छिद्रणस्य मात्रां, स्थितिं, क्षेत्रं च सटीकरूपेण नियन्त्रयितुं शक्नोति, गुणवत्तादोषान् यथा लेपनं गम्यते, पुनः लेपनं च परिहरति प्रयुक्ताः सुरक्षासामग्रीः प्रायः उच्चगुणवत्तायुक्ताः त्रि-प्रूफ-रङ्गः, आर्द्रता-प्रूफ-रङ्गः, इन्सुलेटिङ्ग्-रङ्गः इत्यादयः सन्ति, येषां आर्द्रता-प्रूफः, धूल-प्रूफः, जंग-प्रतिरोधी, इन्सुलेटिङ्ग्-गुणाः च उत्तमाः सन्ति, तथा च उत्पादस्य पृष्ठस्य प्रभावीरूपेण रक्षणं कर्तुं शक्नुवन्ति

उच्चदक्षता न्यूनव्ययः च : लेपनयन्त्रं हस्तव्यवधानं विना निरन्तरं लेपननिर्माणं कर्तुं शक्नोति, येन उत्पादनदक्षतायां बहु सुधारः भवति पारम्परिकहस्तलेपनस्य तुलने लेपनयन्त्रं बहुसंख्यया उत्पादानाम् लेपनं अल्पकाले एव सम्पन्नं कर्तुं शक्नोति, येन श्रमव्ययस्य रक्षणं भवति तत्सह रङ्गस्य परिमाणं लेपनक्षेत्रं च सम्यक् नियन्त्र्य रङ्गस्य अपव्ययः न्यूनीकरोति, सामग्रीव्ययः न्यूनीकरोति

लचीलापनं विविधता च : लेपनयन्त्रं विभिन्नजटिललेपनकार्यस्य अनुकूलतायै भिन्न-भिन्न-उत्पाद-आकार-आकार-आकार-लेपन-आवश्यकतानुसारं समायोजितुं शक्यते भिन्न-भिन्न-उत्पादानाम् लेपन-आवश्यकतानां पूर्तये स्प्रे, रोलिंग्, स्क्रैपिङ्ग् इत्यादीनि विविधानि लेपन-विधयः स्वीकुर्वितुं शक्नोति ।

पर्यावरणसंरक्षणं ऊर्जाबचनं च : लेपनयन्त्राणि प्रायः ऊर्जा-उपभोगं निष्कासन-उत्सर्जनं च न्यूनीकर्तुं, पर्यावरण-प्रदूषणं च न्यूनीकर्तुं उच्च-दक्षतायाः ऊर्जा-बचने च लेपन-उपकरणानाम् उपयोगं कुर्वन्ति रङ्गस्य अपव्ययस्य न्यूनीकरणेन हानिकारकद्रव्याणां उत्सर्जनमपि न्यूनीकरोति ।

बुद्धिः स्वचालनं च : लेपनयन्त्रं उन्नतस्वचालनप्रौद्योगिकीम् अङ्गीकुर्वति, यत् स्वयमेव लेपनं, शोषणं, शीतलनं च अन्यप्रक्रियाः सम्पूर्णं कर्तुं शक्नोति, येन हस्तचलितसञ्चालनस्य समयः त्रुटिदरः च न्यूनीकरोति सुसज्जिता आँकडा अभिलेखनविश्लेषणप्रणाली वास्तविकसमये लेपनगुणवत्तासूचकानाम् निरीक्षणं कर्तुं, समये समस्यानां आविष्कारं सम्यक्करणं च कर्तुं शक्नोति, उत्पादस्य गुणवत्तायां उत्पादनदक्षतायां च सुधारं कर्तुं शक्नोति।

व्यापकप्रयोगक्षेत्राणि : एलईडी-उद्योगः, संचार-उद्योगः, कम्प्यूटर-मदरबोर्ड-निर्माणम्, इलेक्ट्रॉनिक्स-उद्योगः, वाहन-इलेक्ट्रॉनिक्स-उद्योगः इत्यादिषु अनेकक्षेत्रेषु लेपन-यन्त्राणां व्यापकरूपेण उपयोगः भवति ।एतत् इलेक्ट्रॉनिक-घटकानाम्, एकीकृत-सर्किट्-सर्किट-बोर्ड्-आदीनां धूलात् निश्चयं करोति, रक्षति च तथा आर्द्रता, उत्पादस्य स्थिरतायां स्थायित्वं च सुधरति

3.DX-TF1000

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु