पीसीबी लेपनयन्त्रस्य मुख्यं कार्यं जलरोधकं, धूलरोधकं, स्थिरविरोधी इत्यादीनि प्रभावं प्राप्तुं सर्किटबोर्डस्य पृष्ठभागे त्रि-प्रूफ-रङ्गः, पराबैंगनी गोंदः इत्यादीनां नूतनसामग्रीणां स्तरं लेपयितुं भवति, तस्मात् उत्पादस्य विश्वसनीयतायां सेवाजीवने च सुधारः भवति
विशिष्टकार्यं लेपनस्य निर्माणं, लेपनपैरामीटर् सेटिंग्, लेपपट्टिकासम्पादनं, लेपननिष्पादनं च इत्यादयः सन्ति ।
कार्यसिद्धान्त
पीसीबी लेपनयन्त्रं लेपनकपाटं, संचरणपट्टिकां च सटीकरूपेण नियन्त्रयति यत् परिपथफलकस्य निर्दिष्टस्थाने लेपनं समानरूपेण सटीकतया च लेपयति सम्पूर्णे लेपनप्रक्रियायां प्रायः निम्नलिखितपदार्थाः सन्ति ।
सज्जीकरणचरणम् : उपकरणघटकाः, विद्युत् तथा वायुदाबप्रणाली, परिवेशस्य तापमानम् इत्यादयः सामान्याः सन्ति वा इति जाँचयन्तु, उत्पादनसाधनं लेपनं च सज्जीकरोतु।
पैरामीटर् सेटिंग् : उपकरणसॉफ्टवेयरे प्रासंगिकमापदण्डान् सेट् कुर्वन्तु, यथा पटलविस्तारः, नित्यदबावः बैरलवायुदाबः, गोंदप्रकारः इत्यादयः।
प्रोग्रामिंग् तथा स्थितिनिर्धारणम् : एकं नूतनं प्रोग्रामं रचयन्तु, MARK बिन्दुं कोटिंग् ट्रैकं च सम्पादयन्तु येन सुनिश्चितं भवति यत् उपकरणं सर्किट् बोर्डस्य कोटिंग् क्षेत्रस्य सटीकरूपेण पहिचानं कृत्वा स्थानं ज्ञातुं शक्नोति।
लेपन-सञ्चालनम् : उपकरणं आरभ्य, संचरण-पट्टिकायाः माध्यमेन सर्किट्-बोर्डं निर्दिष्टस्थानं प्रति परिवहनं कुर्वन्तु, लेपन-शिरः पूर्वनिर्धारितमार्गानुसारं लेपन-सञ्चालनं करोति
समाप्तं उत्पादं उत्पादनम् : लेपनस्य अनन्तरं उपकरणं स्वयमेव सर्किट् बोर्डं बोर्डस्य आउटलेट् स्थितिं प्रति परिवहनं करोति यत् सम्पूर्णं लेपनप्रक्रियां सम्पूर्णं करोति
वर्गीकरण एवं अनुप्रयोग परिदृश्य
पीसीबी-लेपनयन्त्राणां अनेकाः प्रकाराः सन्ति, यथा स्प्रे, डिप्, चयनात्मकलेपनयन्त्राणि च । स्प्रे लेपनयन्त्राणि लेपनसामग्रीणां परमाणुकरणाय नोजलस्य उपयोगं कुर्वन्ति तथा च पीसीबी बोर्डस्य पृष्ठभागे समानरूपेण स्प्रे कुर्वन्ति; डुबकीलेपनयन्त्राणि लेपनसामग्रीयां पीसीबीफलकं पूर्णतया विसर्जयन्ति ततः शनैः शनैः निष्कासयन्ति; चयनात्मकलेपनयन्त्राणि अधिकं उन्नतानि भवन्ति, तथा च लेपनक्षेत्रं प्रोग्रामिंगद्वारा सटीकरूपेण नियन्त्रितं भवति, तथा च केवलं विशिष्टपरिपथाः, सोल्डरसन्धिः अन्ये च भागाः लेपिताः भवन्ति येषां रक्षणस्य आवश्यकता वर्तते
एतेषां उपकरणानां व्यापकरूपेण उपयोगः इलेक्ट्रॉनिक-उत्पाद-निर्माणे, संचार-उपकरणे, वाहन-इलेक्ट्रॉनिक्स-, चिकित्सा-उपकरण-इत्यादिषु क्षेत्रेषु सर्किट्-बोर्ड्-रक्षणाय, उत्पादानाम् समग्र-प्रदर्शने सुधारं कर्तुं च भवति