स्वचालितलेपनयन्त्राणां प्रतिस्पर्धा, लक्षणं च मुख्यतया निम्नलिखितपक्षं समावेशयति ।
उत्पादनदक्षतायां सुधारं कर्तुं लेपनदोषाणां न्यूनीकरणं च : यंत्रीकृतसञ्चालनस्य डिजिटलनियन्त्रणस्य च माध्यमेन स्वचालितलेपनयन्त्राणि लेपनसञ्चालनं शीघ्रं सटीकतया च सम्पन्नं कर्तुं, उत्पादनदक्षतायां महत्त्वपूर्णं सुधारं कर्तुं, मानवकारकाणां कारणेन लेपनदोषान् न्यूनीकर्तुं च शक्नुवन्ति
अनुप्रयोगस्य विस्तृतपरिधिः : स्वचालितलेपनयन्त्राणि विविधसामग्रीपृष्ठानां लेपनार्थं प्रयोक्तुं शक्यन्ते, यथा काचः, प्लास्टिकः, धातुः इत्यादीनां, तथा च उच्चलेपनप्रक्रियायाः आवश्यकतायुक्तक्षेत्रेषु उपयुक्ताः सन्ति, यथा वाहननिर्माणं, इलेक्ट्रॉनिकनिर्माणं, एयरोस्पेस् अन्ये च उद्योगाः
उत्पादनव्ययस्य न्यूनीकरणं : स्वचालितलेपनयन्त्राणां उच्चदक्षता उच्चसटीकता च उत्पादनव्ययस्य महतीं न्यूनीकरणं करोति । तत्सह यन्त्रस्य स्थिरता, सम्यक् स्वचालितनियन्त्रणव्यवस्था च जनशक्तिस्य, भौतिकसम्पदां च अपव्ययस्य न्यूनीकरणं करोति
सशक्तगुणवत्तानियन्त्रणक्षमता: पूर्णतया स्वचालितलेपनयन्त्रं उत्पादगुणवत्तायाः स्थिरतां उच्चसटीकतां च सुनिश्चितं कर्तुं शक्नोति, विशेषतया बैचउत्पादनार्थं उपयुक्तं, तथा च लेपनप्रक्रियायां उत्पादगुणवत्तायाः स्थिरतां विश्वसनीयतां च सुधारयितुं शक्नोति
बहु-कार्यं तथा च संचालितुं सुलभम् : स्वचालितं लेपनयन्त्रं बहुविधलेपनप्रक्रियाणां लेपनसामग्रीणां च स्विचिंग् साक्षात्कर्तुं शक्नोति, तथा च सशक्तं अनुकूलनक्षमता लचीलता च अस्ति एतत् मानव-यन्त्र-अन्तरफलक-निर्माणं स्वीकुर्वति, यत् सरलं, संचालनं च सुलभं च भवति, मानव-सञ्चालनस्य दोषान् न्यूनीकरोति च
