PCB splitter इत्यस्य कार्येषु मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उत्पादनदक्षतायां सुधारः : PCB स्प्लिटर स्वयमेव एकस्मिन् विशाले बोर्डे बहुविधं लघुफलकं विभक्तुं शक्नोति, येन उत्पादनदक्षतायां बहु सुधारः भवति । पारम्परिकस्य हस्तविभाजनपद्धत्या सह तुलने विभाजकः शीघ्रमेव विभाजनकार्यं अल्पकाले एव सम्पन्नं कर्तुं शक्नोति, येन उत्पादनचक्रं महत्त्वपूर्णतया लघु भवति
श्रमव्ययस्य रक्षणं कुर्वन्तु : विभाजकस्य उपयोगेन हस्तहस्तक्षेपं न्यूनीकर्तुं शक्यते तथा च श्रमव्ययस्य रक्षणं कर्तुं शक्यते। बोर्डविभाजकस्य साहाय्येन श्रमिकाः अन्येषु उत्पादनलिङ्केषु अधिकं ध्यानं दातुं शक्नुवन्ति, तस्मात् समग्रं उत्पादनदक्षतायां सुधारः भवति ।
स्क्रैप-दरं न्यूनीकरोतु : बोर्ड-विभाजकः बोर्ड-विभाजनस्य स्थितिं शक्तिं च सटीकरूपेण नियन्त्रयितुं शक्नोति, अशुद्ध-हस्त-सञ्चालनेन क्षतिं वा अपव्ययं वा परिहरति, तस्मात् स्क्रैप-दरं न्यूनीकरोति
उदाहरणार्थं, बोर्डविभाजनार्थं SCHUNK बोर्डविभाजकस्य उपयोगेन उत्पाददोषदरं 50% न्यूनीकर्तुं शक्यते, येन प्रभावीरूपेण उत्पादयोग्यतायाः दरं विश्वसनीयता च सुधरति
विविध-उत्पादन-आवश्यकतानां अनुकूलः : पीसीबी-बोर्ड-विभाजकं भिन्न-भिन्न-डिजाइन-आवश्यकतानां अनुसारं समायोजितुं शक्यते, यत् विभिन्नप्रकारस्य आकारस्य च पीसीबी-बोर्डस्य कृते उपयुक्तं भवति, उत्पादनस्य विविध-आवश्यकतानां पूर्तिं करोति
उत्पादस्य गुणवत्ता सुनिश्चितं कुर्वन्तु: बोर्डविभाजकः बोर्डविभाजनप्रक्रियायाः समये PCB सर्किटबोर्डस्य क्षतिं परिहरितुं शक्नोति, यथा खरोंचः, दरारः च, सुनिश्चित्य प्रत्येकस्य लघुबोर्डस्य आकारः आकारः च अतीव सटीकः भवति, अनन्तरं संयोजनाय, परीक्षणाय उत्तमं आधारं स्थापयति अन्ये च लिङ्काः।