Mirtec AOI VCTA A410 इति सुप्रसिद्धनिर्मातृणा Zhenhuaxing इत्यनेन प्रक्षेपितं ऑफलाइन स्वचालितं ऑप्टिकल इन्स्पेक्शन उपकरणं (AOI) अस्ति । प्रक्षेपणात् आरभ्य अस्य उपकरणस्य अनेकाः सुधाराः अभवन्, फॉक्सकॉन्, बीवाईडी इत्यादिभिः उद्योगनेतृभिः स्वीकृतम् अस्ति । लघुमध्यम-आकारस्य एसएमटी-कारखानेषु अस्य उच्चः विपण्यभागः अस्ति, विदेशेषु अपि निर्यातः भवति । "जादूयन्त्रम्" इति प्रसिद्धम् अस्ति ।
मुख्यविशेषताः कार्याणि च
व्यावसायिक एसपीसी सांख्यिकीय विश्लेषण प्रणाली : VCTA A410 व्यावसायिक एसपीसी विश्लेषण प्रतिवेदनेन सुसज्जितम् अस्ति, यत् सम्पूर्णं उत्पादनप्रक्रियां मैक्रो-नियन्त्रणं कर्तुं शक्नोति, उत्पादनरेखादोषाणां सुधारं प्रवर्धयितुं, दोषदरं न्यूनीकर्तुं, उत्पादनदक्षतायां सुधारं कर्तुं च शक्नोति। संक्षिप्तं स्पष्टं च परीक्षणपरिणामप्रतिवेदनम् : परीक्षणपरिणामप्रतिवेदनं SPC सामग्रीयाः भागं एकीकृत्य दोषाणां अनुपातं वितरणं च प्रदर्शयति, तथा च उत्पादस्य परीक्षणमात्रा, दोषदरः, दुर्विचारदरः अन्यसम्बद्धसूचनाः च वास्तविकसमये ताजगीं करोति, येन संचालकाः द्रष्टुं शक्नुवन्ति उत्पादनपङ्क्तिः उत्पाददोषाः च एकदृष्ट्या .
बहुविध-एल्गोरिदम्-प्रौद्योगिकीनां व्यापक-अनुप्रयोगः : VCTA A410 बहुविध-एल्गोरिदम्-प्रौद्योगिकीनां उपयोगं करोति, यत्र भारित-प्रतिबिम्ब-आँकडा-अन्तर-विश्लेषण-प्रौद्योगिकी, रङ्ग-प्रतिबिम्ब-तुलना, रङ्ग-निष्कर्षण-विश्लेषण-प्रौद्योगिकी, समानता, द्विचक्रिका, OCR/OCV इत्यादीनि एल्गोरिदम् अपि सन्ति, येन सुनिश्चितं भवति यत् उपकरणं उपयुक्तम् अस्ति विभिन्नेषु वेल्डिंगवातावरणेषु गुणवत्तानिरीक्षणार्थम्।
कुशलं संचालनं त्रुटिनिवारणं च : उपकरणे द्रुतकार्यक्रमनिर्माणं त्रुटिनिवारणं च एकीकृतम् अस्ति, येन संचालनं अधिकं सुलभं द्रुतं च भवति; पीसीबी बोर्ड स्वचालितपरिचयः तथा बोर्ड 180° विपरीत स्वचालित पहचान प्रणाली; बहु-कार्यक्रमः, बहु-बोर्ड-परीक्षणं च अग्रे पृष्ठे च स्वचालित-स्विचिंग-परीक्षण-कार्यक्रमः; बुद्धिमान् कॅमेरा बारकोड्-परिचय-प्रणाली (एक-आयामी-सङ्केतं द्वि-आयामी-सङ्केतं च ज्ञातुं शक्नोति); बहुरेखानिरीक्षणव्यवस्था; दूरस्थं कार्यक्रमस्य डिजाइनं तथा त्रुटिनिवारणं नियन्त्रणकार्यम्।
तकनीकीमापदण्डाः दृश्यपरिचयप्रणाली : अस्मिन् 20um (अथवा 15um) इत्यस्य वैकल्पिकसंकल्पयुक्तस्य रङ्गकॅमेरस्य उपयोगः भवति, तथा च प्रकाशस्रोतः RGB रिंग LED संरचना LED स्ट्रोबोस्कोपिक प्रकाशस्रोतः अस्ति निरीक्षणसामग्री: सोल्डरपेस्टस्य मुद्रणस्य उपस्थितिः अथवा अभावः, विक्षेपः, टीनस्य अथवा अति-टिनिङ्गस्य अभावः, सर्किट्-विच्छेदः, प्रदूषणम् इत्यादयः सन्ति भागदोषाः यथा अनुपलब्धाः भागाः, ऑफसेट्, तिर्यक्, इरेक्शन्, पार्श्वतः स्थापनं, फ्लिपिंग, विपरीतध्रुवता, गलत् भागाः, क्षतिः च; ओवर-टिनयुक्ताः सोल्डर-सन्धिः, टीनस्य अभावः, सेतु-टीन-आदिः ।
यांत्रिक प्रणाली: 25×25mm तः 480×330mm पर्यन्तं PCB आकारं (अनुकूलनीयं गैर-मानकविनिर्देशं), 0.5mm तः 2.5mm पर्यन्तं PCB मोटाई, 2mm तः न्यूनं PCB warpage (विरूपणस्य सुधारणे सहायतार्थं स्थिरीकरणेन सह) समर्थयति
अन्ये मापदण्डाः : लघुतमः भागः 0201 घटकः, परिचयवेगः 0.3 सेकण्ड्/खण्डः, ऑपरेटिंग् सिस्टम् Microsoft Windows XP Professional, तथा च प्रदर्शनं 22-इञ्च् LCD विस्तृतपर्दे प्रदर्शनम् अस्ति
तकनीकी गारण्टी : अस्माकं अभियंतानां विशेषज्ञदलः अस्ति। उपकरणस्य हार्डवेयर वा सॉफ्टवेयरं वा विफलं भवति चेत् अपि, भवान् यथाशीघ्रं अस्माभिः सह सम्पर्कं कर्तुं शक्नोति, वयं च भवद्भ्यः उत्तमं समाधानं प्रदास्यामः