Yamaha 3D AOI YRi-V इत्यस्य विनिर्देशाः विशेषताः च निम्नलिखितरूपेण सन्ति
विनिर्देशः
ब्राण्डः यामाहा
मॉडलः YRi-V
अनुप्रयोगः प्रकाशिकरूपनिरीक्षणम्
आयाम: L1252mm x W1497mm x H1614mm
नियोग
उच्चगति-उच्च-सटीक-निरीक्षणम् : १.
3D निरीक्षण गति: 56.8cm2/s
3D निरीक्षण सटीकता: 8-दिशा प्रक्षेपणयन्त्रं, 4-दिशा तिर्यक् छविनिरीक्षणं, 20-मेगापिक्सेल 4-दिशा तिरछा कैमरा
संकल्प: 5μm
अर्धचालकक्षेत्रे समर्थननिरीक्षणम् : अर्धचालकक्षेत्रे निरीक्षणार्थं प्रयोज्यम्
वर्धिता सब्सट्रेटपरिवहनक्षमता: नवीनः स्टॉपर-रहितपरिवहनप्रणाली इलेक्ट्रॉनिकरूपेण प्रत्येकं बोर्डं यन्त्रे प्रवेशं कुर्वन् ब्रेकं करोति स्थिरं च करोति, येन विधानसभास्थापनसमयः न्यूनीकरोति, प्रत्येकस्य बैचस्य समाप्तिः त्वरिता भवति तथा च समग्र उत्पादकतायां महत्त्वपूर्णः सुधारः भवति
बहु-घटकसंरेखणपरीक्षा: प्रोग्रामिंग् सरलीकरोति तथा च सरणीघटकानाम् अन्तरं मापनार्थं उपयुक्तं भवति, यथा वाहनस्य अथवा सामान्यप्रकाशस्य एलईडी-उत्सर्जकाः
वर्धितं एलईडी सहसमतलता मापनम् : पारदर्शी एलईडी संकुल इत्यादीनां कठिन-कप्चर-घटकानाम् कृते नील-लेजरस्य उपयोगेन ऊर्ध्वता-मापनम्
एआइ-सहायककार्यम् : अनुशंसां प्रदातुं उत्पादनप्रक्रियाणां अनुकूलनार्थं च एआइ इत्यस्य उपयोगेन नवीनसॉफ्टवेयरसमाधानम्