CyberOptics इत्यस्य SQ3000TM उपकरणं AOI, SPI, CMM इत्यादीनां बहुविधानाम् अनुप्रयोगानाम् कृते बहुमुखी, उच्च-सटीकता 3D AOI प्रणाली अस्ति । यन्त्रं महत्त्वपूर्णदोषाणां पहिचानं कर्तुं शक्नोति तथा च मुख्यमापदण्डान् मापितुं शक्नोति यत् प्राप्तदोषाणां मरम्मतं कर्तुं मापितमापदण्डान् नियन्त्रयितुं च शक्नोति । SQ3000TM प्रणाली उद्योगे उत्तमं प्रदर्शनं करोति तथा च पारम्परिक-सीएमएम-अपेक्षया बहु शीघ्रं उच्च-सटीक-निर्देशाङ्क-मापनं प्रदातुं शक्नोति, यत्र घण्टानां स्थाने केवलं सेकण्ड्-मात्रं भवति
विनिर्देशाः कार्याणि च
SQ3000TM प्रणाल्याः विशिष्टविनिर्देशाः कार्याणि च अन्तर्भवन्ति :
बहुमुखी प्रतिभा : एओआई, एसपीआई, सीएमएम इत्यादीनां बहुविध-अनुप्रयोगानाम् उपयुक्तं, एतत् महत्त्वपूर्णदोषाणां पहिचानं कर्तुं प्रमुखमापदण्डानां मापनं च कर्तुं शक्नोति ।
उच्चसटीकता: उन्नत-3D-संवेदन-प्रौद्योगिक्याः उपयोगेन, पारम्परिक-सीएमएम-अपेक्षया बहु शीघ्रं उच्च-सटीक-निर्देशाङ्क-मापनं प्रदाति ।
प्रोग्रामिंग क्षमता: नवीनतम 3D AOI सॉफ्टवेयर अति-द्रुत प्रोग्रामिंग, ऑटो-ट्यूनिंग तथा संवर्धनं च विशेषतां ददाति यत् सेटअपं महत्त्वपूर्णतया त्वरितुं, प्रक्रियां सरलीकरोति, प्रशिक्षणं न्यूनीकरोति तथा च संचालकस्य अन्तरक्रियां न्यूनीकरोति
लचीलापनम् : SQ3000TM प्रणाली संवेदकविकल्पानां विविधतां प्रदाति, यथा द्वयम् MRS संवेदकाः ये उच्च-सटीकतायुक्तानां 0201 मापनविज्ञानस्य सूक्ष्मइलेक्ट्रॉनिक्सस्य च अनुप्रयोगानाम् कृते चमकदारघटकैः तथा परावर्तक-सोल्डर-संधिभिः उत्पन्नं बहु-प्रतिबिम्बं सटीकरूपेण चिनोति दमनं च कुर्वन्ति