एस एम टी स्वचालित सामग्री स्प्लिसर सतह माउण्ट् प्रौद्योगिकी (SMT) उत्पादनपङ्क्तौ सहायकं उपकरणम् अस्ति । मुख्यतया इलेक्ट्रॉनिकघटकसामग्रीणां संयोजनाय अस्य उपयोगः भवति यत् पृष्ठीयमाउण्ट् यन्त्रं निर्बाधरूपेण कार्यं कर्तुं शक्नोति इति सुनिश्चितं भवति । एसएमटी उत्पादनपङ्क्तौ एसएमटी स्वचालितसामग्रीस्प्लाइसरस्य भूमिका महत्त्वपूर्णा अस्ति । सामग्रीपट्टिकानां क्षयात् पूर्वं स्वयमेव नूतनसामग्रीपट्टिकाः संयोजयितुं शक्नोति, तस्मात् उत्पादनपङ्क्तौ निरन्तरं कार्यं सुनिश्चितं भवति ।
कार्यसिद्धान्त एवं कार्य
एसएमटी स्वचालितसामग्रीस्प्लाइसर स्वयमेव इलेक्ट्रॉनिकघटकपट्टिकानां पहिचानं करोति, संयोजयति च यत् सुनिश्चितं करोति यत् प्लेसमेण्टयन्त्रं सामग्रीपट्टिकानां समाप्तेः पूर्वं नूतनसामग्रीपट्टिकाः निर्विघ्नतया संयोजयितुं शक्नोति। अस्य मुख्यकार्यं भवति- १.
स्वचालित सामग्री स्प्लिसिंग् : उत्पादनरेखायाः निरन्तरसञ्चालनं सुनिश्चित्य सामग्रीपट्टिकानां समाप्तेः पूर्वं स्वयमेव नवीनसामग्रीपट्टिकाः संयोजयन्तु।
उच्चः पास-दरः : द्रुत-स्प्लिसिंग्-गतिः, ९८% पर्यन्तं पास-दरः, उत्पादन-दक्षतायां सुधारं करोति ।
उच्चसटीकता: उत्पादनस्थिरतां सुनिश्चित्य उच्चस्प्लिसिंगसटीकता।
बहुमुखी प्रतिभा : पट्टिकाविस्तारस्य मोटाई च विविधतां समर्थयति, दृढानुकूलता च ।
त्रुटिनिवारणकार्यम् : गलतसामग्रीणां निवारणाय प्रतिरोधस्य, समाई, अधिष्ठापनस्य च स्वयमेव अन्वेषणं कुर्वन्तु
तकनीकी मापदण्डाः तथा कार्यप्रदर्शनसूचकाः
एसएमटी स्वचालितसामग्रीफीडरस्य तकनीकीमापदण्डाः कार्यप्रदर्शनसूचकाः च अन्तर्भवन्ति :
उत्तीर्णतायाः दरः : उत्तीर्णतायाः दरः यथा अधिकः भवति तथा सामग्रीभोजनस्य प्रदर्शनं उत्तमम् ।
सामग्रीभोजनस्य सटीकता : सामग्रीभोजनस्य सटीकता यथा न्यूना भवति तथा तथा कार्यप्रदर्शनं स्थिरं भवति ।
रेशमपर्दे तुलना : इलेक्ट्रॉनिकघटकानाम् उपरि वर्णानाम् ध्रुवतायाश्च तुलनां कुर्वन्तु।
मापनकार्यम् : सामग्रीयाः प्रतिरोधस्य समाईयाः च तुलनायै आरसी मापनं कर्तुं शक्यते वा।
टेपप्रयोज्यता : सामग्री टेपविस्तारः विस्तृतः भवति तथा च व्ययः न्यूनः भवति ।
अनुसन्धानक्षमता : सुलभानुसन्धानक्षमतायाः कृते MES प्रणाल्या सह सम्बद्धं कर्तुं शक्यते वा।
अनुरक्षणम् : अनुरक्षणं यथासम्भवं सरलम् अस्ति।
बहु-परिदृश्यम् : एसएमटी उत्पादनरेखाः गोदामानि च इत्यादिषु विविधपरिदृश्येषु प्रयोज्यम्
अनुप्रयोग परिदृश्य एवं अनुरक्षण
एसएमटी स्वचालितसामग्रीफीडरस्य व्यापकरूपेण उपयोगः एसएमटी उत्पादनरेखासु गोदामेषु च भवति, येन उत्पादनदक्षतायां उत्पादनरेखासु स्वचालनस्य डिग्री च महत्त्वपूर्णतया सुधारः कर्तुं शक्यते अस्य परिपालनं तुल्यकालिकरूपेण सरलं भवति, संचालन-अन्तरफलकं मैत्रीपूर्णं भवति, नवीनानाम् आरम्भः च सुलभः भवति । तदतिरिक्तं एसएमटी स्वचालितसामग्रीनिर्वाहयन्त्रं विविधसामग्रीविस्ताराणां मोटाईनां च समर्थनं करोति, तस्य अनुकूलनक्षमता प्रबलं भवति, भिन्नानि उत्पादनावश्यकतानि च पूर्तयितुं शक्नोति