product
geekvalue Auto Splicer gke201

geekvalue स्वतः स्प्लिसर gke201

एस एम टी स्वचालित सामग्री स्प्लिसर सतह माउण्ट् प्रौद्योगिकी (SMT) उत्पादनपङ्क्तौ सहायकं उपकरणम् अस्ति

वर्णन

एस एम टी स्वचालित सामग्री स्प्लिसर सतह माउण्ट् प्रौद्योगिकी (SMT) उत्पादनपङ्क्तौ सहायकं उपकरणम् अस्ति । मुख्यतया इलेक्ट्रॉनिकघटकसामग्रीणां संयोजनाय अस्य उपयोगः भवति यत् पृष्ठीयमाउण्ट् यन्त्रं निर्बाधरूपेण कार्यं कर्तुं शक्नोति इति सुनिश्चितं भवति । एसएमटी उत्पादनपङ्क्तौ एसएमटी स्वचालितसामग्रीस्प्लाइसरस्य भूमिका महत्त्वपूर्णा अस्ति । सामग्रीपट्टिकानां क्षयात् पूर्वं स्वयमेव नूतनसामग्रीपट्टिकाः संयोजयितुं शक्नोति, तस्मात् उत्पादनपङ्क्तौ निरन्तरं कार्यं सुनिश्चितं भवति ।

कार्यसिद्धान्त एवं कार्य

एसएमटी स्वचालितसामग्रीस्प्लाइसर स्वयमेव इलेक्ट्रॉनिकघटकपट्टिकानां पहिचानं करोति, संयोजयति च यत् सुनिश्चितं करोति यत् प्लेसमेण्टयन्त्रं सामग्रीपट्टिकानां समाप्तेः पूर्वं नूतनसामग्रीपट्टिकाः निर्विघ्नतया संयोजयितुं शक्नोति। अस्य मुख्यकार्यं भवति- १.

स्वचालित सामग्री स्प्लिसिंग् : उत्पादनरेखायाः निरन्तरसञ्चालनं सुनिश्चित्य सामग्रीपट्टिकानां समाप्तेः पूर्वं स्वयमेव नवीनसामग्रीपट्टिकाः संयोजयन्तु।

उच्चः पास-दरः : द्रुत-स्प्लिसिंग्-गतिः, ९८% पर्यन्तं पास-दरः, उत्पादन-दक्षतायां सुधारं करोति ।

उच्चसटीकता: उत्पादनस्थिरतां सुनिश्चित्य उच्चस्प्लिसिंगसटीकता।

बहुमुखी प्रतिभा : पट्टिकाविस्तारस्य मोटाई च विविधतां समर्थयति, दृढानुकूलता च ।

त्रुटिनिवारणकार्यम् : गलतसामग्रीणां निवारणाय प्रतिरोधस्य, समाई, अधिष्ठापनस्य च स्वयमेव अन्वेषणं कुर्वन्तु

तकनीकी मापदण्डाः तथा कार्यप्रदर्शनसूचकाः

एसएमटी स्वचालितसामग्रीफीडरस्य तकनीकीमापदण्डाः कार्यप्रदर्शनसूचकाः च अन्तर्भवन्ति :

उत्तीर्णतायाः दरः : उत्तीर्णतायाः दरः यथा अधिकः भवति तथा सामग्रीभोजनस्य प्रदर्शनं उत्तमम् ।

सामग्रीभोजनस्य सटीकता : सामग्रीभोजनस्य सटीकता यथा न्यूना भवति तथा तथा कार्यप्रदर्शनं स्थिरं भवति ।

रेशमपर्दे तुलना : इलेक्ट्रॉनिकघटकानाम् उपरि वर्णानाम् ध्रुवतायाश्च तुलनां कुर्वन्तु।

मापनकार्यम् : सामग्रीयाः प्रतिरोधस्य समाईयाः च तुलनायै आरसी मापनं कर्तुं शक्यते वा।

टेपप्रयोज्यता : सामग्री टेपविस्तारः विस्तृतः भवति तथा च व्ययः न्यूनः भवति ।

अनुसन्धानक्षमता : सुलभानुसन्धानक्षमतायाः कृते MES प्रणाल्या सह सम्बद्धं कर्तुं शक्यते वा।

अनुरक्षणम् : अनुरक्षणं यथासम्भवं सरलम् अस्ति।

बहु-परिदृश्यम् : एसएमटी उत्पादनरेखाः गोदामानि च इत्यादिषु विविधपरिदृश्येषु प्रयोज्यम्

अनुप्रयोग परिदृश्य एवं अनुरक्षण

एसएमटी स्वचालितसामग्रीफीडरस्य व्यापकरूपेण उपयोगः एसएमटी उत्पादनरेखासु गोदामेषु च भवति, येन उत्पादनदक्षतायां उत्पादनरेखासु स्वचालनस्य डिग्री च महत्त्वपूर्णतया सुधारः कर्तुं शक्यते अस्य परिपालनं तुल्यकालिकरूपेण सरलं भवति, संचालन-अन्तरफलकं मैत्रीपूर्णं भवति, नवीनानाम् आरम्भः च सुलभः भवति । तदतिरिक्तं एसएमटी स्वचालितसामग्रीनिर्वाहयन्त्रं विविधसामग्रीविस्ताराणां मोटाईनां च समर्थनं करोति, तस्य अनुकूलनक्षमता प्रबलं भवति, भिन्नानि उत्पादनावश्यकतानि च पूर्तयितुं शक्नोति

4.Automatic-material-receiving-machine-ASM-0816

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु