एसएमटी नोजलसफाईयन्त्रस्य मुख्यकार्यं कुशलसफाई, नोजलजीवनस्य विस्तारः, उत्पादनस्थिरतायाः उन्नतिः, उत्पादनक्षमता च वर्धिता च सन्ति विशेषतः : १.
स्वच्छं कुशलं च : एसएमटी नोजलसफाईयन्त्रे अल्ट्रासाउण्ड्, उच्चदाबवायुप्रवाहः इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगः भवति यत् नोजलतः गन्दगीं अशुद्धिं च अल्पकाले एव पूर्णतया दूरीकर्तुं शक्नोति। एषा सफाईविधिः न केवलं कार्यक्षमा भवति, अपितु सफाईप्रक्रियायां नोजलस्य क्षतिः न भवति इति सुनिश्चितं करोति, तस्मात् पट्टिकायाः सटीकतायां सुधारः भवति, दोषपूर्णः दरः न्यूनः भवति
नोजलस्य आयुः विस्तारयन्तु : नोजलस्य अन्तः सम्यक् शोधनेन मलसञ्चयस्य क्षयः क्षतिः च परिहर्तुं शक्यते, तस्मात् नोजलस्य आयुः विस्तारितः भवति उद्यमाः नित्यं नोजलप्रतिस्थापनेन भवति व्ययस्य न्यूनीकरणं कर्तुं शक्नुवन्ति, यत्र नूतनानां नोजलक्रयणस्य व्ययः, प्रतिस्थापनार्थं अवकाशसमयस्य समयव्ययः च अस्ति
उत्पादनस्थिरतायां सुधारः : स्वच्छाः नोजलाः प्लेसमेण्ट् मशीनस्य सामान्यसञ्चालनं सुनिश्चितं कर्तुं शक्नुवन्ति, नोजलस्य अवरोधेन वा दूषणेन वा उत्पद्यमानं अवकाशसमयं न्यूनीकर्तुं शक्नुवन्ति, उत्पादनपङ्क्तौ स्थिरतां निरन्तरतायां च सुधारं कर्तुं शक्नुवन्ति तदतिरिक्तं केषुचित् एसएमटी-नोजल-सफाई-यन्त्रेषु बुद्धिमान्-परिचय-कार्यं अपि भवति, यत् उत्पादन-विलम्बं परिहरितुं समये एव सम्भाव्य-समस्यानां ज्ञापनं, समाधानं च कर्तुं शक्नोति
उत्पादनक्षमतायां सुधारः : स्वच्छाः नोजलाः इलेक्ट्रॉनिकघटकानाम् अधिकसटीकतया अवशोषणं स्थापयितुं च शक्नुवन्ति, सामग्रीक्षेपणं न्यूनीकर्तुं शक्नुवन्ति, पैचसटीकतायां सुधारं कर्तुं च शक्नुवन्ति। यदा एसएमटी उत्पादनरेखा परिवर्तिता भवति तदा नोजलसफाईयन्त्रं शीघ्रमेव सफाईं प्रतिस्थापनं च सम्पन्नं कर्तुं शक्नोति, रेखापरिवर्तनसमयं लघु कर्तुं शक्नोति, उत्पादनरेखायाः लचीलतां च सुधारयितुं शक्नोति
पर्यावरणसंरक्षणं ऊर्जाबचना च : एसएमटी नोजलसफाईयन्त्राणि अविषाक्तं हानिरहितं च सफाईद्रवस्य उपयोगं कुर्वन्ति, तथा च सम्पूर्णा सफाईप्रक्रिया पर्यावरणस्य अनुकूला अधिका भवति तदतिरिक्तं स्वचालितसफाई हस्तहस्तक्षेपं न्यूनीकरोति, सफाईगुणवत्तायाः स्थिरतां च सुधारयति ।