एसएमटी नोजलसफाईयन्त्रस्य मुख्यकार्यं कुशलसफाई, अनुरक्षणव्ययस्य न्यूनीकरणं, उत्पादनस्य उपजस्य उन्नतिः, सुलभसञ्चालनं च अन्तर्भवति अस्य लाभाः मुख्यतया निम्नलिखितपक्षेषु प्रतिबिम्बिताः सन्ति ।
स्वच्छं कुशलं च : एसएमटी नोजलसफाईयन्त्रे अल्ट्रासाउण्ड् अथवा उच्चदाबवायुप्रवाह इत्यादीनां उन्नतप्रौद्योगिकीनां उपयोगः भवति यत् नोजलस्य उपरि गन्दगीं अशुद्धिं च अल्पकाले एव पूर्णतया दूरीकर्तुं शक्नोति। स्वच्छः नोजलः इलेक्ट्रॉनिकघटकानाम् अधिकसटीकतया अवशोषणं स्थापयितुं च शक्नोति, तस्मात् पट्टिकायाः सटीकतायां सुधारः भवति, दोषपूर्णदरः न्यूनीकरोति च
अनुरक्षणव्ययः न्यूनीकृतः : नोजलस्य सेवाजीवनं विस्तारयित्वा नोजलस्य नित्यं प्रतिस्थापनस्य व्ययः न्यूनीकरोति, यत्र नूतनानां नोजलक्रयणस्य व्ययः, नोजलस्य स्थाने यन्त्रं स्थगयितुं समयव्ययः च भवति
तदतिरिक्तं सफाईयन्त्रं अविनाशकारीं सफाईपद्धतिं स्वीकुर्वति यत् सफाईप्रक्रियायां नोजलस्य क्षतिः न भवति, येन अनुरक्षणव्ययः अधिकं न्यूनीकरोति
उत्पादनस्य उपजं सुदृढं कुर्वन्तु : स्वच्छस्य नोजलस्य चूषणसटीकता अधिका भवति, येन माउण्टिङ्ग् त्रुटयः पुनः कार्यव्ययः च न्यूनीकरोति । बुद्धिमान् अन्वेषणकार्यं समये एव सम्भाव्यसमस्यानां अन्वेषणं समाधानं च कर्तुं शक्नोति, येन उत्पादनविलम्बः, नोजलसमस्यायाः कारणेन उत्पादस्य गुणवत्तायाः समस्याः च परिहृताः भवन्ति
संचालनं सुलभम् : एसएमटी नोजलसफाईयन्त्रं संचालनं सरलं भवति तथा च सामूहिकनिर्माणवातावरणानां कृते उपयुक्तम् अस्ति। उपकरणं डिजाइनरूपेण मानवीयं भवति, मिथ्या अलार्म तथा आपत्कालीन ब्रेक प्रणाली, सुरक्षितं विश्वसनीयं च संचालनं सुनिश्चित्य अतिभारसंरक्षणप्रणाली च अस्ति
उत्पादनस्थिरतां सुनिश्चितं कुर्वन्तु : स्वच्छाः नोजलाः प्लेसमेण्ट् मशीनस्य सामान्यसञ्चालनं सुनिश्चितं कर्तुं शक्नुवन्ति, नोजलस्य अवरोधेन वा दूषणेन वा उत्पद्यमानं अवकाशसमयं न्यूनीकर्तुं शक्नुवन्ति, उत्पादनरेखायाः स्थिरतां निरन्तरतायां च सुधारं कर्तुं शक्नुवन्ति।
तदतिरिक्तं स्वचालितसफाई हस्तभागित्वं न्यूनीकरोति तथा च उत्पादनपङ्क्तौ स्वचालनस्तरं स्थिरतां च सुधरयति ।
सूक्ष्मघटकानाम् नियन्त्रणस्य लाभाः : सूक्ष्मघटकानाम् (यथा ०२०१, ०४०२ इत्यादीनां) नियन्त्रणं कुर्वन् नोजलसफाईयन्त्रं नोजलस्य उपरि धूलं, तेलं, मिलापपेस्ट् इत्यादीनां प्रदूषकाणां प्रभावीरूपेण दूरीकरणं कर्तुं शक्नोति, येन सुनिश्चितं भवति यत् चूषणबलस्य... नोजल एकरूपं स्थिरं च भवति, तस्मात् घटकस्थापनस्य सटीकतायां सुधारः भवति, क्षेपणस्य गतिः न्यूनीभवति च ।