product
SONY SMT Docking Station SD-300

SONY SMT डॉकिंग स्टेशन SD-300

इलेक्ट्रॉनिकनिर्माणप्रक्रियायां एसएमटी डॉकिंग् स्टेशनानाम् अनेककार्यं भवति

वर्णन

एसएमटी डॉकिंग स्टेशनानाम् इलेक्ट्रॉनिकनिर्माणप्रक्रियायां बहुविधकार्यं भवति, यत्र मुख्यतया विभिन्ननिर्माणसाधनानाम् संयोजनं, बफरिंग्, निरीक्षणं परीक्षणं च इत्यादयः सन्ति

एसएमटी डॉकिंग् स्टेशनानाम् उपयोगः मुख्यतया एकस्मात् उत्पादनसाधनात् अन्यस्मिन् पीसीबीबोर्ड् स्थानान्तरणार्थं भवति, येन उत्पादनप्रक्रियायां निरन्तरता, कार्यक्षमता च प्राप्यते एतत् एकस्मात् उत्पादनपदे अन्यस्मिन् चरणे सर्किट् बोर्ड् स्थानान्तरयितुं शक्नोति, येन उत्पादनप्रक्रियायाः स्वचालनं कार्यक्षमता च सुनिश्चिता भवति । तदतिरिक्तं सर्किट् बोर्ड् इत्यस्य गुणवत्तां विश्वसनीयतां च सुनिश्चित्य पीसीबी बोर्ड् इत्यस्य बफरिंग्, निरीक्षणं, परीक्षणं च कर्तुं एसएमटी डॉकिंग् स्टेशनानाम् उपयोगः अपि भवति

एसएमटी-डॉकिंग्-स्थानकानां परिकल्पने प्रायः रैक्, कन्वेयर-मेखला च भवति, तथा च परिपथ-फलकानि परिवहनार्थं कन्वेयर-मेखलायां स्थापितानि भवन्ति एषा परिकल्पना डॉकिंग्-स्थानकं भिन्न-भिन्न-उत्पाद-आवश्यकतानां अनुकूलतां प्राप्तुं, उत्पादन-दक्षतां च सुधारयितुम् समर्थयति

4cf9d7644dbad68

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु