पैनासोनिकस्य प्लग-इन्-यन्त्रस्य RG131 इत्यस्य मुख्यविशेषताः लाभाः च सन्ति :
उच्चजालप्रवेशः : मार्गदर्शकपिनपद्धत्या केवलं तत् गोपुरं सम्मिलितुं शक्यते यत्र घटकः प्रविशति, उच्चजालप्रवेशं प्राप्य, मृतकोणं न त्यजति, सम्मिलनक्रमे न्यूनानि प्रतिबन्धानि च
उच्च-गति-प्रवेशः : प्लग-इन्-वेगः प्रतिबिन्दुं ०.२५ सेकेण्ड् तः ०.६ सेकेण्ड् यावत् प्राप्तुं शक्नोति, यत् बृहत्-परिमाणस्य उत्पादनस्य आवश्यकतां पूरयति
बहुविध आकारविनिर्देशाः: 2-आकारस्य (2.5 मिमी, 5.0 मिमी), 3-आकारस्य (2.5 मिमी, 5.0 मिमी, 7.5 मिमी) तथा 4-आकारस्य (2.5 मिमी, 5.0 मिमी, 7.5 मिमी, 10.0 मिमी) आकारस्य समर्थनं करोति यत्... विभिन्नघटकानाम् सम्मिलनस्य आवश्यकताः
उच्चदक्षता : सम्मिलनवेगं परिचालनदरं च सुधारयित्वा उत्पादकतायां महत्त्वपूर्णं सुधारः भवति
बृहत् आकारस्य शरीरस्य समर्थनम् : मानकविकल्पः 650 mm × 381 mm-आकारस्य मदरबोर्डपर्यन्तं समर्थयति यत् बृहत् मदरबोर्डस्य आवश्यकतां पूरयति
बहुमुखी प्रतिभा : मानकविकल्पानां माध्यमेन अधिकांशं 2-खण्डं स्थानान्तरणं प्राप्तुं शक्यते, अधिकांशं भारसमयं आर्धेन न्यूनीकर्तुं शक्यते, उत्पादकतायां च अधिकं सुधारः कर्तुं शक्यते
लघुकृतः डिजाइनः : RG131-S RL132 इत्यस्य समानं फ्रेमं उपयुज्यते, यत्र सेटअपक्षेत्रे 40% न्यूनता भवति तथा च यूनिटक्षेत्रे 40% वृद्धिः भवति
स्वचालितसुधारकार्यम् : सम्पूर्णं मेजबानं, सरलस्थानसमायोजनं, उपकरणविश्वसनीयतां संचालनक्षमता च उन्नतं च कवरं कृत्वा द्वि-छिद्रात्मकं समग्रं स्वचालितसुधारकार्यम्
अनुप्रयोगपरिदृश्यानि उपयोक्तृसमीक्षाश्च : १.
पैनासोनिक प्लग-इन् मशीन RG131 विभिन्नानां उत्पादनवातावरणानां कृते उपयुक्तम् अस्ति यत्र उच्चघनत्वस्य उच्चगतियुक्तस्य च प्लग-इन् इत्यस्य आवश्यकता भवति, विशेषतः इलेक्ट्रॉनिकघटकमाउण्टिङ्ग्, अर्धचालकस्य तथा FPD उत्पादस्य उत्पादनस्य कृते। उपयोक्तारः टिप्पणीं कृतवन्तः यत् अस्य स्थिरं प्रदर्शनं, उच्चं उत्पादनदक्षता, बृहत्-परिमाणस्य उत्पादन-आवश्यकतानां कृते उपयुक्तं च अस्ति