Mirae इत्यस्य MAI-H12T प्लग-इन्-यन्त्रस्य मुख्यलाभेषु उच्चसटीकता, उच्चदक्षता, सशक्तं अनुकूलनक्षमता च अन्तर्भवति ।
तकनीकी मापदण्ड एवं कार्यात्मक विशेषताएँ
MAI-H12T विशेष-आकारस्य घटकानां उच्चगति-प्लग-इन् अनुकूलनार्थं 6-अक्ष-सटीकता-प्लग-इन्-शिरः, डबल-गन्ट्री-संरचनायाः च उपयोगं करोति तथा च 55mm-घटकानाम् संचालनं कर्तुं शक्नोति अस्य लेजर-कॅमेरा-कार्यं उच्च-सटीक-घटक-परिचयं प्लग-इन् च सुनिश्चितं करोति
सटीकता तथा कार्यक्षमता
MAI-H12T इत्यस्मिन् घटकशरीरस्य अन्वेषणाय, पिनस्य सटीकरूपेण संरेखणं कर्तुं दृश्यकॅमेराप्रणालीं लेजर-एककं च उपयुज्यते । तदतिरिक्तं Z-अक्ष-उच्चता-परिचय-यन्त्रं (ZHMD) सम्मिलनस्य अनन्तरं घटकेषु ऊर्ध्वता-परिचयं करोति, येन सम्मिलनस्य सटीकता अधिका सुनिश्चिता भवति
प्रयोज्यता च संगतता च
उपकरणं विविधविशेष-आकारस्य घटकानां उच्चगति-प्रवेशार्थं उपयुक्तं भवति, यत् जटिल-उत्पादन-वातावरणेषु तस्य प्रबल-अनुकूलतां लचीलतां च दर्शयति
