product
geekvalue PCB loading machine gk681

geekvalue PCB लोडिंग मशीन gk681

एसएमटी पूर्णतया स्वचालितबोर्डभारयन्त्रस्य सिद्धान्ते मुख्यतया यांत्रिकभागः, नियन्त्रणभागः, संवेदकभागः च समाविष्टाः सन्ति ।

वर्णन

एसएमटी पूर्णतया स्वचालितबोर्डभारयन्त्रस्य सिद्धान्ते मुख्यतया यांत्रिकभागः, नियन्त्रणभागः, संवेदकभागः च समाविष्टाः सन्ति । यांत्रिकभागे वाहकमेखला, उत्थापनतन्त्रं, स्थितिनिर्धारणतन्त्रं, ग्रहणतन्त्रं च अन्तर्भवति । कन्वेयरमेखला पीसीबी-फलकं स्थिति-तन्त्रं प्रति परिवहनं करोति, उत्थापन-तन्त्रं स्थिति-तन्त्रं समुचितस्थाने उत्थापयति, ग्रहण-तन्त्रं च पीसीबी-फलकं एसएमटी-स्थापनयन्त्रस्य ट्रे-उपरि गृह्णाति नियन्त्रणभागः एसएमटी माउण्टिङ्ग् मशीनस्य कोरः अस्ति । एतत् संवेदकात् संकेतान् प्राप्नोति तथा च एतेषां संकेतानां आधारेण यांत्रिकभागस्य क्रियां नियन्त्रयति यत् एसएमटी-स्थापनयन्त्रस्य ट्रे-उपरि पीसीबी-बोर्डः समीचीनतया स्थापितः इति सुनिश्चितं करोति संवेदकभागे प्रकाशविद्युत्संवेदकाः दृश्यसंवेदकाः च सन्ति । प्रकाशविद्युत्संवेदकानां उपयोगः पीसीबी-फलकस्य स्थितिं आकारं च ज्ञातुं भवति, तथा च दृश्यसंवेदकानां उपयोगः पीसीबी-फलकस्य आकारं लक्षणं च चिन्तयितुं भवति, तस्मात् पीसीबी-फलकस्य समीचीनतया स्थापनं सुनिश्चितं भवति

SMT पूर्णतया स्वचालितं बोर्ड लोडिंग मशीनस्य लाभाः सन्ति : १.

उत्पादनदक्षतायां सुधारः : स्वचालितबोर्डभारयन्त्रं स्वयमेव सर्किटबोर्डभारप्रक्रियाम् सम्पूर्णं कर्तुं शक्नोति, येन मैनुअल्-सञ्चालनस्य समयः श्रमः च न्यूनीकरोति, तस्मात् उत्पादनदक्षतायां सुधारः भवति

उत्पादनस्य गुणवत्तां सुधारयितुम् : स्वचालितं बोर्डभारयन्त्रं सर्किटबोर्डं समीचीनस्थाने सटीकरूपेण स्थापयितुं शक्नोति, येन मैनुअल् संचालनदोषाः परिहृताः, येन उत्पादनस्य गुणवत्तायां सुधारः भवति।

उत्पादनव्ययस्य न्यूनीकरणं : हस्तसञ्चालनस्य समयं श्रमं च न्यूनीकरोतु, येन उत्पादनव्ययस्य न्यूनीकरणं भवति

उच्चसटीकता उच्चदक्षता च : एसएमटी बोर्ड लोडिंग मशीनः अल्पसमये एव एसएमटी प्लेसमेण्ट् मशीनस्य ट्रे इत्यत्र पीसीबी बोर्डं सटीकरूपेण स्थापयितुं शक्नोति, येन एसएमटी प्लेसमेण्ट् मशीनस्य उत्पादनदक्षतायां सुधारः भवति

अनुप्रयोगक्षेत्रेषु इलेक्ट्रॉनिकनिर्माणं, संचारसाधनं, एयरोस्पेस्, चिकित्सासाधनम् इत्यादयः क्षेत्राणि सन्ति । इलेक्ट्रॉनिक्स-निर्माण-उद्योगे स्वचालित-बोर्ड-भार-यन्त्राणि मुद्रित-सर्किट-बोर्ड् (PCB)-उत्पादन-पङ्क्तौ महत्त्वपूर्णानि उपकरणानि अभवन्

3ff9da0e9428f0c

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु