ASSEMBLEON AX201 प्लेसमेण्ट् मशीनस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
स्थापनस्य सटीकता गुणवत्ता च : ASSEMBLEON AX201 प्लेसमेण्ट् मशीने उच्च-सटीकता प्लेसमेण्ट् क्षमता अस्ति, यत्र प्लेसमेण्ट् सटीकता ±0.05mm अस्ति तथा च अत्यन्तं उच्च प्लेसमेण्ट् गुणवत्ता अस्ति, यत्र प्लेसमेण्ट् गुणवत्ता 1 dpm (प्रति मिलियन घटकानां दोषाणां संख्या) इत्यस्मात् न्यूना भवति
स्थापनवेगः : अस्य प्लेसमेण्ट्-यन्त्रस्य प्लेसमेण्ट्-वेगः अतीव द्रुतगतिः भवति, यस्य उत्पादनं प्रतिघण्टां १६५k पर्यन्तं भवति (IPC 9850(A) मानकानुसारम्), यस्य अर्थः अस्ति यत् एतत् अल्पकाले एव बहुसंख्यायां प्लेसमेण्ट्-कार्यं सम्पन्नं कर्तुं शक्नोति .
अनुप्रयोगानाम् विस्तृतपरिधिः : AX201 प्लेसमेण्ट् यन्त्रं 0.4 x 0.2 mm घटकानां (01005 आकारस्य) लघुतः 45 x 45 mm घटकानां यावत् विशालानां विविधानां आकारानां घटकानां संचालनं कर्तुं शक्नोति, सशक्तं अनुकूलनक्षमता च ASSEMBLEON AX201 इति इलेक्ट्रॉनिक-उत्पादानाम् निर्माणे प्रयुक्तं यन्त्रं, मुख्यतया प्लेसमेण्ट्-यन्त्राणां चालन-नियन्त्रणाय च उपयुज्यते ।
विनिर्देशाः
AX201 इत्यस्य विशिष्टविनिर्देशाः निम्नलिखितरूपेण सन्ति ।
वोल्टेज रेंज: 10A-600V
आकारः ९४९८ ३९६ ०१६०६
कार्याणि अनुप्रयोगपरिदृश्यानि च
ASSEMBLEON AX201 मुख्यतया चिप् माउण्टर् इत्यत्र उपयुज्यते, तस्य विशिष्टकार्यं च अन्तर्भवति :
ड्राइव् नियन्त्रणम् : AX201, चिप् माउण्टरस्य ड्राइव् मॉड्यूल् इत्यस्य रूपेण, चिप् माउण्टरस्य विविधक्रियाः यथा पिकअप, प्लेसमेण्ट् च चालयितुं उत्तरदायी भवति
सटीकनियन्त्रणम् : सटीकड्राइवनियन्त्रणस्य माध्यमेन चिप् माउण्टरस्य संचालनसटीकतायाः गारण्टी भवति, उत्पादनदक्षता गुणवत्ता च सुधरति
विविध-अनुप्रयोग-परिदृश्यानां अनुकूलः : विविध-इलेक्ट्रॉनिक-घटकानाम् स्थापन-आवश्यकतानां कृते उपयुक्तः, यस्य व्यापकरूपेण एसएमटी (सतह-माउण्ट्-प्रौद्योगिकी) उत्पादन-रेखासु उपयोगः भवति