Siemens D3 SMT यन्त्रस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
विविधीकरणं: Siemens D3 SMT यन्त्रं विविध आकारस्य प्रकारस्य च SMT घटकं माउण्ट् कर्तुं शक्नोति, लघु 0201" घटकात् बृहत् 200 x 125mm घटकं यावत् अनुकूलितं कर्तुं शक्यते, तथा च प्रयोज्यता अतीव विस्तृता अस्ति।
उन्नतप्रौद्योगिकी : उपकरणं उन्नतसंवेदकप्रौद्योगिक्याः दृश्यप्रणालीभिः च सुसज्जितं भवति, यत् सटीकपैचप्रक्रिया सुनिश्चित्य घटकानां स्थितिं दिशां च वास्तविकसमये ज्ञातुं शक्नोति तदतिरिक्तं अस्य डिजिटल-प्रतिबिम्ब-प्रणाली, लचीली-द्वय-पट्टिका-संचरण-प्रणाली च स्थापन-वेगं, सटीकतायां च अधिकं सुधारं करोति ।
लचीलापनं विविधता च : Siemens D3 पैचयन्त्रं भिन्नविनिर्देशानां संकुलानाञ्च घटकानां पैचकार्यं साक्षात्कर्तुं शक्नोति । लघुचिप् घटकः वा बृहत् मॉड्यूल घटकः वा, सिस्टम् पैरामीटर्स् समायोजयित्वा संलग्नं कर्तुं शक्यते । भिन्न-भिन्न-उत्पादन-आवश्यकतानां पूर्तये एकपक्षीय-संलग्नता, द्विपक्षीय-संलग्नता, फ्लिप्-चिप्-संलग्नता इत्यादीनि विविधानि पैच-विधयः अपि समर्थयन्ति
बुद्धिमान् नियन्त्रणं स्वचालनं च : उपकरणं उन्नतनियन्त्रणप्रणालीभिः सॉफ्टवेयरैः च सुसज्जितं भवति, यत् बुद्धिपूर्वकं पैचप्रक्रियायाः निरीक्षणं नियन्त्रणं च कर्तुं शक्नोति अस्मिन् स्वचालितभार-अवरोहणकार्यं अपि भवति, श्रमव्ययस्य कार्यसमयस्य च न्यूनीकरणं भवति, अन्यैः उपकरणैः सह सम्बद्धतायाः संचालनस्य समर्थनं करोति, उत्पादनदक्षतां स्वचालनं च सुदृढं करोति एएसएम एसएमटी डी३ उच्चप्रदर्शनयुक्तं पूर्णतया स्वचालितं प्लेसमेण्ट् मशीनम् अस्ति, यस्य व्यापकरूपेण एसएमटी (सर्फेस् माउण्ट् टेक्नोलॉजी) उत्पादनपङ्क्तौ उपयोगः भवति । इदं उच्चगति-उच्च-सटीकतापूर्णतया स्वचालित-स्थापन-सञ्चालनस्य साक्षात्कारं कृत्वा, प्लेसमेण्ट्-शिरः चालयित्वा PCB (मुद्रित-सर्किट-बोर्ड) इत्यस्य पैड्-मध्ये सतह-माउण्ट्-घटकानाम् सटीकरूपेण स्थापयति
तकनीकी मापदण्ड एवं कार्यप्रदर्शन लक्षण
प्लेसमेण्ट् स्पीड् : D3 प्लेसमेण्ट् मशीनस्य प्लेसमेण्ट् स्पीड् ६१,०००CPH (प्रतिघण्टां ६१,००० घटकाः) यावत् भवितुम् अर्हति ।
सटीकता : अस्य सटीकता ±0.02mm अस्ति, यत् 01005 घटकानां विधानसभा आवश्यकतां पूरयति ।
क्षमता : सैद्धान्तिकक्षमता ८४,०००पिच/एच् अस्ति, या बृहत्-परिमाणस्य उत्पादनस्य आवश्यकतानां कृते उपयुक्ता अस्ति ।
ऑपरेटिंग सिस्टम् तथा कार्यात्मकविशेषताः प्लेसमेण्ट् ऊर्ध्वतानियन्त्रणप्रणाली : घटकानां सटीकं स्थापनं सुनिश्चितं कुर्वन्तु।
संचालनमार्गदर्शनप्रणाली : सुलभप्रयोक्तृसञ्चालनाय सहजज्ञानयुक्तं संचालन-अन्तरफलकं प्रदाति ।
एपीसी प्रणाली : प्लेसमेण्ट् सटीकतायां सुधारं कर्तुं स्वचालितं स्थितिसुधारप्रणाली।
घटकप्रूफिंग विकल्पः : उत्पादनस्य गुणवत्तां सुनिश्चित्य अतिरिक्तं घटकप्रूफिंगकार्यं प्रदाति।
स्वचालितं मॉडलस्विचिंग् विकल्पः : उत्पादनस्य लचीलतां सुधारयितुम् बहुविधमाडलस्विचिंग् इत्यस्य समर्थनं करोति ।
उच्चसञ्चारविकल्पः : सुलभसमायोजनाय प्रबन्धनाय च उच्चप्रणाल्या सह संचारस्य समर्थनं करोति ।
अनुप्रयोगपरिदृश्यानि लाभाः च
एएसएम एसएमटी मशीन डी३ विभिन्नानां एसएमटी उत्पादनपङ्क्तयः कृते उपयुक्तं भवति, विशेषतः तेषु वातावरणेषु यत्र उच्चगति-उच्च-सटीकता-उत्पादनस्य आवश्यकता भवति । अस्य उच्चप्रदर्शनं स्थिरता च आधुनिकविद्युत्निर्माणउद्योगे महत्त्वपूर्णं उपकरणं करोति, विशेषतः तेषु अवसरेषु येषु बृहत्परिमाणेन कुशलतया च उत्पादनस्य आवश्यकता भवति