product
yamaha yc8 smt chip mounter

यमहा yc8 smt चिप माउंटर

आहारप्रणाली घटकानां निरन्तरं पोषणं सुनिश्चित्य कंपनप्लेटस्य वैक्यूमनोजलस्य च माध्यमेन सामग्रीट्रेतः एसएमटीक्षेत्रं प्रति घटकान् परिवहनं करोति

वर्णन

यामाहा एसएमटी मशीन YC8 इत्यस्य कार्यसिद्धान्ते बहुविधाः प्रमुखघटकाः चरणाः च सन्ति, यत्र मुख्यतया फीडिंग् प्रणाली, स्थितिनिर्धारणप्रणाली, एसएमटी प्रणाली, अन्वेषणप्रणाली, नियन्त्रणप्रणाली च सन्ति

संरचना तथा कार्यसिद्धान्तः आहारप्रणाली : आहारप्रणाली घटकानां निरन्तरं पोषणं सुनिश्चित्य कंपनप्लेटस्य तथा वैक्यूमनोजलस्य माध्यमेन सामग्रीट्रेतः एसएमटीक्षेत्रे घटकानां परिवहनं करोति। स्थितिनिर्धारणप्रणाली : स्थितिनिर्धारणप्रणाल्याः चित्रपरिचयप्रौद्योगिक्याः उपयोगेन वास्तविकसमये पीसीबीबोर्डानाम् घटकानां च चित्रपरिचयः कैमराद्वारा घटकस्थानानां विषये सूचनां प्राप्तुं तथा च एसएमटी-सटीकतां परिशुद्धतां च सुनिश्चितं करोति एसएमटी प्रणाली : एसएमटी प्रणाली पेस्टस्य सटीकता स्थिरता च सुनिश्चित्य पीसीबी बोर्ड् इत्यत्र घटकान् चिनोतुं एसएमटी शिरः, दबावनियन्त्रणप्रणाली च उपयुज्यते पत्ताङ्गीकरणप्रणाली : अन्वेषणप्रणाली एसएमटी-विश्वसनीयतां स्थिरतां च सुनिश्चित्य वास्तविकसमये एसएमटी-गुणवत्तायाः निरीक्षणार्थं प्रतिबिम्बविश्लेषणं, संवेदकपरिचयः इत्यादीनां प्रौद्योगिकीनां उपयोगं करोति नियन्त्रणप्रणाली : नियन्त्रणप्रणाली सम्पूर्णं प्लेसमेण्ट् मशीनं नियन्त्रयितुं समयनिर्धारणं च कर्तुं, प्रत्येकस्य उपतन्त्रस्य कार्यस्य समन्वयं कर्तुं, प्लेसमेण्ट् मशीनस्य स्थिरसञ्चालनं कुशलं उत्पादनं च सुनिश्चित्य उन्नतनियन्त्रण-एल्गोरिदम्-नियन्त्रकाणां उपयोगं करोति यामाहा प्लेसमेण्ट् मशीन YC8 इत्यस्य मुख्यकार्यं विशेषता च अन्तर्भवति :

सूक्ष्मविन्यासः : यन्त्रस्य शरीरस्य विस्तारः केवलं ८८० मि.मी., यत् उत्पादनस्थानस्य प्रभावीरूपेण उपयोगं कर्तुं शक्नोति ।

कुशलस्थापनक्षमता : अधिकतमं आकारं 100mm×100mm, अधिकतमं ऊर्ध्वता 45mm, अधिकतमं 1kg भारयुक्तं घटकं समर्थयति, तथा च घटकदबावकार्यं भवति

बहुविध-फीडर-समर्थनम् : SS-प्रकारस्य तथा ZS-प्रकारस्य विद्युत्-फीडर-सहितं सङ्गतम्, तथा च 28 टेप-पर्यन्तं 15 ट्रे-पर्यन्तं लोड् कर्तुं शक्नोति ।

उच्च-सटीकता-स्थापनम् : स्थापनस्य सटीकता ±0.05mm (3σ) अस्ति, तथा च स्थापनस्य गतिः 2.5 सेकण्ड्/घटकः12 अस्ति ।

व्यापक संगतता: L50xW30 तः L330xW360mm पर्यन्तं PCB आकारं समर्थयति, तथा च SMT घटकाः 4x4mm तः 100x100mm पर्यन्तं भवन्ति ।

तकनीकी मापदण्ड : १.

बिजली आपूर्ति विनिर्देश: त्रि-चरण एसी 200/208/220/240/380/400/416V±10%, 50/60Hz.

वायुदाबस्य आवश्यकताः : वायुस्रोतः ०.४५MPa इत्यस्मात् अधिकं स्वच्छः शुष्कः च भवितुमर्हति ।

आयामः : L880×W1,440×H1,445 mm (मुख्य-एकक), L880×W1,755×H1,500 mm यदा ATS15 इत्यनेन सुसज्जितः भवति ।

भारः : प्रायः १,००० किलोग्रामः (मुख्य-एककम्), एटीएस१५ प्रायः १२० किलोग्रामः ।

अनुप्रयोगपरिदृश्यानि उपयोक्तृसमीक्षाश्च : १.

यामाहा YC8 SMT यन्त्रं इलेक्ट्रॉनिकनिर्माणकम्पनीनां कृते उपयुक्तम् अस्ति येषां कृते कुशलं उच्चसटीकतया च माउण्टिङ्ग् आवश्यकम् अस्ति। अस्य लघुकृतं डिजाइनं कुशलं माउण्टिङ्ग् क्षमता च संकुचिते उत्पादनवातावरणे उत्तमं प्रदर्शनं कर्तुं समर्थयति

0b286c6b184bacf

GEEKVALUE

गीकमूल्यम् : पिक-एण्ड्-प्लेस् मशीन्स् कृते जन्म

चिप माउण्टरस्य कृते एक-स्थान-समाधान-नेता

अस्माकं विषये

इलेक्ट्रॉनिक्स-निर्माण-उद्योगस्य उपकरणानां आपूर्तिकर्तारूपेण Geekvalue अतीव प्रतिस्पर्धात्मकमूल्येषु प्रसिद्धानां ब्राण्ड्-समूहानां नूतनानां प्रयुक्तानां च यन्त्राणां, सहायकसामग्रीणां च श्रेणीं प्रदाति

© सर्वाधिकार सुरक्षितः। तकनीकी समर्थन:TiaoQingCMS

kfweixin

WeChat योजयितुं स्कैन् कुर्वन्तु