यामाहा-स्थापनयन्त्रस्य YG300 इत्यस्य मुख्यविशेषतासु उच्चगति-स्थापनं, उच्च-सटीक-स्थापनं, बहु-कार्य-स्थापनं, सहज-सञ्चालन-अन्तरफलकं, बहु-सटीक-सुधार-प्रणाली च सन्ति अस्य स्थापनवेगः IPC 9850 मानकस्य अन्तर्गतं 105,000 CPH यावत् प्राप्तुं शक्नोति, तथा च स्थापनस्य सटीकता ±50 माइक्रोनपर्यन्तं भवति । एतत् ०१००५ सूक्ष्मघटकात् १४ मि.मी.घटकपर्यन्तं घटकान् स्थापयितुं शक्नोति ।
उच्चगतिस्थापनम्
YG300 इत्यस्य स्थापनवेगः अतीव द्रुतगतिः अस्ति, IPC 9850 मानकस्य अन्तर्गतं 105,000 CPH यावत् भवति, यस्य अर्थः अस्ति यत् प्रतिनिमेषं 105,000 चिप्स् स्थापयितुं शक्यते
उच्च-सटीकतायुक्तिस्थापनम्
उपकरणस्य स्थापनसटीकता अतीव अधिका भवति, यत्र सम्पूर्णप्रक्रियायां ±50 माइक्रोनपर्यन्तं स्थापनसटीकता भवति, यत् स्थापनस्य सटीकता सुनिश्चितं कर्तुं शक्नोति
बहु-कार्य-स्थापनम्
YG300 01005 सूक्ष्मघटकात् 14mm घटकपर्यन्तं घटकान् स्थापयितुं शक्नोति, यस्य व्यापकं अनुकूलनक्षमता भवति तथा च विभिन्नानां इलेक्ट्रॉनिकघटकानाम् स्थापनस्य आवश्यकतानां कृते उपयुक्तम् अस्ति
सहज ज्ञान युक्त संचालन अन्तरफलक
उपकरणं WINDOW GUI स्पर्शसञ्चालनं स्वीकरोति, यत् सहजं सरलं च भवति, संचालकः च शीघ्रमेव आरभुं शक्नोति ।
बहु परिशुद्धता सुधार प्रणाली
YG300 एकेन अद्वितीयेन MACS बहुसटीकतासुधारप्रणाल्या सुसज्जितम् अस्ति, यत् प्लेसमेण्ट्-शिरस्य भारस्य, पेच-दण्डस्य तापमानपरिवर्तनस्य च कारणेन उत्पद्यमानं विचलनं सम्यक् कर्तुं शक्नोति, येन प्लेसमेण्ट्-सटीकता सुनिश्चिता भवति
अनुप्रयोगक्षेत्रम्
यामाहा प्लेसमेण्ट् मशीन YG300 इलेक्ट्रॉनिक्स निर्माण उद्योगे विशेषतः उपभोक्तृविद्युत्, संचारसाधन, वाहन इलेक्ट्रॉनिक्स इत्यादिक्षेत्रेषु व्यापकरूपेण उपयुज्यते अस्य उत्तमं प्रदर्शनं स्थिरगुणवत्ता च अनेकेषां इलेक्ट्रॉनिकनिर्माणकम्पनीनां प्राधान्यसाधनं जातम् ।
YG300 प्लेसमेण्ट् मशीन् इत्यस्य संचालनकाले भवद्भिः निम्नलिखितपदार्थानाम् अनुसरणं करणीयम् ।
उपकरणस्य स्थितिं पश्यन्तु : प्लेसमेण्ट् मशीनस्य विविधानि कार्याणि सामान्यानि सन्ति वा इति पश्यन्तु तथा च सुनिश्चितं कुर्वन्तु यत् पर्याप्ताः इलेक्ट्रॉनिकघटकाः, पैड् च सन्ति।
प्लेसमेण्ट् प्रोग्राम् सेट् कुर्वन्तु : प्लेसमेण्ट् यन्त्रस्य नियन्त्रणप्रणाल्याः माध्यमेन प्लेसमेण्ट् प्रोग्राम् सेट् कुर्वन्तु, यत्र इलेक्ट्रॉनिकघटकानाम् फीडिंग् आदेशः, प्लेसमेण्ट् आदेशः, प्लेसमेण्ट् पोजीशन इत्यादयः सन्ति
घटक-फीडरं स्थापयन्तु : प्लेसमेण्ट्-कार्यक्रमस्य अनुसारं इलेक्ट्रॉनिक-घटक-फीडरं स्थापयन्तु तथा च सुनिश्चितं कुर्वन्तु यत् फीडिंग् सामान्यम् अस्ति।
माउण्टिङ्ग् आरभत : माउण्टिङ्ग् यन्त्रस्य माउण्टिङ्ग् कार्यक्रमं आरभत, माउण्टिङ्ग् हेडस्य गतिं अवलोकयन्तु, माउण्टिङ्ग् मापदण्डान् समये समायोजयन्तु येन माउण्टिङ्ग् इत्यस्य सटीकता परिशुद्धता च सुनिश्चिता भवति
समाप्तिनिरीक्षणम् : यदा सर्वे इलेक्ट्रॉनिकघटकाः माउण्ट् भवन्ति तदा माउण्टिङ्ग् मशीनं स्थगयन्तु तथा च माउण्टिङ्ग् परिणामाः आवश्यकतां पूरयन्ति वा इति पश्यन्तु