JUKI प्लेसमेण्ट् मशीन RX-8 इत्यस्य मुख्यलाभासु उच्चस्थिरता, उच्चलचीलता, न्यूनसोल्डर-संधिदोषदरः, सुलभसञ्चालनम्, अनुरक्षणं च, उच्चोत्पादकता, विविध-उत्पाद-आवश्यकतानां अनुकूलता च सन्ति
उच्चस्थिरता तथा न्यूनसोल्डरसंधिदोषदरः : JUKI प्लेसमेण्ट् मशीन RX-8 उच्चस्थिरतायाः न्यूनसोल्डरसंधिदोषदरेण च प्रसिद्धा अस्ति, यत् उत्पादनप्रक्रियायाः समये गुणवत्तासमस्यां न्यूनीकर्तुं उत्पादनदक्षतां च सुधारयितुं समर्थं करोति।
उच्चलचीलता अनुकूलता च : उपकरणं अत्यन्तं लचीलं भवति तथा च उत्पादनस्य विविधावश्यकतानां अनुकूलतां प्राप्तुं शक्नोति। इदं लघु IC, चिप् भागं च सहितं विविधप्रकारस्य घटकानां माउण्ट् कर्तुं समर्थं भवति, बहुविध-उत्पादनस्य च सहजतया सामना कर्तुं शक्नोति ।
संचालनं परिपालनं च सुलभम् : RX-8 इत्यस्य डिजाइनेन संचालनं अनुरक्षणं च तुल्यकालिकरूपेण सरलं भवति, येन उपयोगस्य कठिनता, अनुरक्षणस्य च व्ययः न्यूनीकरोति
उच्च उत्पादकता : RX-8 द्वयोः प्लेसमेण्ट् हेडयोः उपयोगं करोति तथा च 100,000 CPH वेगेन उच्चगतिप्लेसमेण्ट् कर्तुं शक्नोति, यत् पूर्वपीढीयाः मॉडलस्य अपेक्षया 1.3 गुणाधिकं द्रुततरम् अस्ति
तदतिरिक्तं नूतनं स्थापनशिरः एकस्यैव भागस्य निरन्तरस्थापनार्थं उपयुक्तं भवति, येन उत्पादनदक्षतायां अधिकं सुधारः भवति ।
विभिन्ननिर्माणआवश्यकतानां अनुकूलः : उच्चगतिबुद्धिमान् मॉड्यूलरस्थापनयन्त्रेण "RS-1R" इत्यनेन सह संयोजनेन, RX-8 उत्पादनविविधतायाः विस्तृतश्रेणीं कृते उच्चगतियुक्तां, उच्चगुणवत्तायुक्तां प्लेसमेण्ट् उत्पादनपङ्क्तिं निर्मातुम् अर्हति तदतिरिक्तं प्लेसमेण्ट् एकीकृतप्रणालीसॉफ्टवेयर "JaNets" इत्यस्य संयोजनेन कारखानस्य समग्रं उत्पादनदक्षतायां सुधारः कर्तुं शक्यते