JUKI चिप माउण्टर KE-2080M एकः बहुमुखी चिप माउण्टरः अस्ति यः IC अथवा जटिल आकारस्य घटकानां माउण्टिङ्ग् कृते उपयुक्तः अस्ति, तथा च उच्चगत्या घटकान् माउण्ट् कर्तुं क्षमता अस्ति
अस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति ।
साक्षात्कारः उच्चगतिः च: KE-2080M 0.178 सेकेण्ड् मध्ये 20,200 चिप् घटकान् माउण्ट् कर्तुं शक्नोति, 20,200CPH (इष्टतमपरिस्थितौ) माउण्टिङ्ग् गतिः, यदा तु IC घटकानां माउण्टिङ्ग् गतिः 1,850CPH (वास्तविक उत्पादनं) अस्ति
तदतिरिक्तं, यन्त्रे 0.05mm Component सटीकता अस्ति, यत् विभिन्नानि परिशुद्धतानि घटकानि सटीकरूपेण माउण्ट् कर्तुं समर्थम् अस्ति
बहुमुखी प्रतिभा : KE-2080M 0402 (ब्रिटिश 01005) चिप्स् तः 74mm वर्गघटकपर्यन्तं विविधघटकानाम् आकारानां कृते उपयुक्तः अस्ति, जटिलाकारस्य विशेषाकारस्य घटकस्य अपि संचालनं कर्तुं शक्नोति
इदं लेजर-परिचय-प्रणाल्या, चित्र-परिचय-कार्येण च सुसज्जितम् अस्ति, यत् प्रतिबिम्बं, परिप्रेक्ष्य-परिचयः, कन्दुक-परिचयः, विभाजन-परिचयः इत्यादीनां बहुविध-परिचय-विधिनाम् समर्थनं करोति
उच्चविश्वसनीयता स्थायित्वं च : KE-2080M उपकरणस्य स्थिरतां स्थायित्वं च सुनिश्चित्य उच्च-कठोरतायुक्तं एकीकृतं ढलाईकार्यस्थानकं स्वीकरोति। अस्य शक्तिस्य आवश्यकता रेडिएटर AC200-415V, रेटेड् शक्तिः 3KVA, वायुदाबपरिधिः 0.5-0.05Mpa, उपकरणस्य आकारः 170016001455mm, भारः च प्रायः 1,540KG अस्ति
उन्नतप्रौद्योगिकी: KE-2080M JUKI द्वारा विकसितं षष्ठी-पीढीयाः अनुकूलित-सञ्चालन-सहकार्य-प्रणालीं स्वीकरोति, यत्र XY द्वय-मोटर-ड्राइवः, प्लेसमेण्ट्-शिरस्य कृते स्वतन्त्र-मोटर-ड्राइवः च भवति, यत् उपकरणस्य लचीलतां कार्यक्षमतां च अधिकं सुधारयति
तदतिरिक्तं लेजर-स्थापन-शिरः, उच्च-संकल्प-दृश्य-स्थापन-शिरः च अस्ति, यत्र क्रमशः ६ नोजलाः, १ आकारस्य नोजलाः च सन्ति, ये भिन्न-आकारस्य घटकानां कृते उपयुक्ताः सन्ति