Fuji NXT III M6 प्लेसमेण्ट् मशीनस्य लाभाः कार्याणि च मुख्यतया निम्नलिखितपक्षाः सन्ति ।
उत्पादकतायां सुधारः : Fuji NXT III M6 प्लेसमेण्ट् मशीन उच्चगति XY मैनिपुलेटर तथा टेप फीडर इत्येतयोः माध्यमेन लघुघटकात् बृहत् विशेषाकारस्य घटकानां यावत् सर्वेषां घटकानां प्लेसमेण्ट् क्षमतायां सुधारं कर्तुं शक्नोति, तथा च नवविकसितस्य कॅमेरा "नियतगतिशीलकॅमेरा" इत्यस्य उपयोगः तदतिरिक्तं नूतनस्य उच्चगतिकार्यशिरः "H24 कार्यशिरः" इत्यस्य उपयोगेन प्रत्येकस्य मॉड्यूलस्य घटकस्थापनक्षमता 35,000CPH पर्यन्तं भवति, यत् NXT II इत्यस्मात् प्रायः 35% अधिकं भवति
कार्यस्थापनम् : NXT III न केवलं वर्तमानकाले प्रयुक्तानां लघुतमानां 0402 घटकानां अनुरूपं भवितुम् अर्हति, अपितु 03015 अति-लघुघटकानाम् अग्रिमपीढीं माउण्ट् कर्तुं शक्नोति। विद्यमानमाडलस्य, स्वतन्त्रसर्वरनियन्त्रणप्रौद्योगिक्याः, घटकप्रतिबिम्बपरिचयप्रौद्योगिक्याः अपेक्षया अधिकं कठोरं यन्त्रसंरचनां स्वीकृत्य उद्योगस्य शीर्षस्थलघुचिपस्थापनसटीकता प्राप्तुं शक्यते: ±25μm (3σ) Cpk≧1.00
उन्नत-सञ्चालनक्षमता : एनएक्सटी III एनएक्सटी-श्रृङ्खला-यन्त्रेषु अत्यन्तं प्रशंसितं भाषा-रहितं GUI-प्रचालन-प्रणालीं उत्तराधिकारं प्राप्नोति, नूतनं स्पर्श-पर्दे स्वीकरोति, स्क्रीन-डिजाइनं च अद्यतनं करोति विद्यमानस्य प्रचालनप्रणाल्याः तुलने कीलप्रहारस्य संख्या न्यूनीभवति, येन अनन्तरं निर्देशानां चयनं सुलभं भवति, संचालनक्षमतायां सुधारः भवति, संचालनदोषाः न्यूनीभवन्ति च
अत्यन्तं संगत : NXT III NXT II इत्यस्मिन् प्रयुक्तानां कार्यशिरः, नोजलस्थापनसारणी, फीडरः तथा ट्रेघटकसप्लाई-इकायानां उपयोगं कर्तुं शक्नोति, तथा च मुख्य-इकायानां यथा सामग्री-स्थानक-परिवहनं तथा सामग्री-स्थानक-परिवहन-बैच-प्रतिस्थापन-ट्रॉली-इत्यस्य उपयोगः प्रतिस्थापनस्य अनन्तरं प्रत्यक्षतया कर्तुं शक्यते Wide range of applications : NXT III विभिन्न आकारस्य सर्किट बोर्डस्य कृते उपयुक्तं भवति, 48mm×48mm तः 534mm×610mm पर्यन्तं (द्वयपरिवहनपट्टिकाविनिर्देशाः) अथवा ५३४मिमी×५१०मिमी (एकपरिवहनपट्टिकाविनिर्देशाः) । तदतिरिक्तं ४५ प्रकारस्य घटकान् यावत् सम्भालितुं शक्नोति, उच्चलचीलता, लचीलता च