Fuji SMT मशीन XPF-L इत्यस्य विनिर्देशाः लाभाः च निम्नलिखितरूपेण सन्ति ।
विनिर्देशः
मशीनस्य आकारः : लम्बता १,५००मि.मी., चौड़ाई १,६०७.५मि.मी., ऊर्ध्वता १,४१९.५मि.मी.(परिवहनस्य ऊर्ध्वता: ९००मि.मी., संकेतगोपुरं विहाय)
यन्त्रस्य भारः : अस्य यन्त्रस्य कृते १५०० किलोग्रामः, MFU-40 कृते प्रायः २४० किलोग्रामः (यदा W8 फीडरेन सह पूर्णतया भारितः भवति)
PCB आकार: अधिकतम 457mm × 356mm, न्यूनतम 50mm × 50mm, मोटाई 0.3mm ~ 5.0mm
प्लेसमेंट सटीकता: लघु चिप्स ± 0.05mm (3sigma), QFP घटक ± 0.04mm (3sigma)
लाभाः
स्वचालितं कार्यशिरः प्रतिस्थापनम् : XPF-L उत्पादनस्य समये स्वयमेव प्लेसमेण्ट् कार्यशिरः प्रतिस्थापयितुं शक्नोति, विश्वस्य प्रथमं स्वचालितकार्यशिरः प्रतिस्थापनकार्यं साकारं करोति। यन्त्रस्य चालनकाले स्वयमेव उच्चगतिकार्यशिरःतः बहुकार्यशिरःपर्यन्तं परिवर्तयितुं शक्नोति, सर्वे घटकाः च सर्वदा उत्तमकार्यशिरः सह स्थापिताः भवन्ति तदतिरिक्तं गोंदप्रयोगाय कार्यशिरः स्वयमेव प्रतिस्थापयितुं शक्नोति, येन एकमेव यन्त्रं गोंदं प्रयोक्तुं घटकान् माउण्ट् कर्तुं च शक्नोति ।
उच्चसटीकता: XPF-L इत्यस्य प्लेसमेण्ट् सटीकता अतीव उच्चा भवति, यत्र लघुचिप्सस्य कृते ±0.05mm (3sigma) तथा QFP घटकानां कृते ±0.04mm (3sigma) प्लेसमेण्ट् सटीकता भवति
बहुमुखी प्रतिभा : स्वयमेव कार्यशिरः परिवर्त्य XPF-L उच्चगतियन्त्राणां बहुकार्यात्मकयन्त्राणां च सीमां समाप्तं करोति, तथा च यन्त्रस्य क्षमतां अधिकतमं कर्तुं शक्नोति तथा च विभिन्नसर्किटबोर्डानाम् घटकानां च स्थापनस्य आवश्यकतानां कृते उपयुक्तः अस्ति