जीकेजी मुद्रकाणां (GSK ब्राण्ड्) निम्नलिखितलाभाः सन्ति ।
संचालनं उच्चस्थिरता च : जीकेजी मुद्रकाः उच्च-सटीक-सीसीडी-स्थापन-प्रणाल्याः सटीक-आप्टिकल-दृष्टि-प्रणाल्याः च कृते प्रसिद्धाः सन्ति । एतत् सम्यक् प्रकाशस्रोतक्षतिपूर्तिं प्राप्तुं रिंगप्रकाशः समाक्षीयप्रकाशः इत्यादीनां अद्वितीयप्रकाशमार्गव्यवस्थायाः उपयोगं करोति, येन पीसीबीनां सटीकस्थापनं मुद्रणगुणवत्ता च सुनिश्चितं भवति
तदतिरिक्तं जीकेजी मुद्रकाः पेटन्टकृतैः गणितीयजंगमाडलैः सुसज्जिताः सन्ति येन सुनिश्चितं भवति यत् यन्त्रं स्थितिनिर्धारणं प्राप्तुं शक्नोति तथा च ०१००५ मुद्रणं सहजतया प्राप्तुं शक्नोति
उच्च उत्पादनदक्षता : जीकेजी मुद्रकाः उत्पादनदक्षतां उत्पादस्य गुणवत्तां च सुधारयितुम् डिजाइनं कृतम् अस्ति । उदाहरणार्थं GKG G5 सोल्डर पेस्ट मुद्रकाः SMT उद्योगस्य विकासप्रवृत्तेः अनुसरणं कुर्वन्ति तथा च उत्पादनक्षमतायाः उच्चगतिना च आधुनिकविद्युत्निर्माणउद्योगस्य आवश्यकतानां पूर्तये अन्तर्राष्ट्रीयप्रमुखप्रौद्योगिकीम् अङ्गीकुर्वन्ति
. GKG Gseel सोल्डर पेस्ट प्रिंटर विभिन्नजटिल उत्पादनवातावरणेषु उत्तमं प्रदर्शनं सुनिश्चित्य उच्च-सटीक-दृश्य-प्रसंस्करण-प्रौद्योगिकीम् अङ्गीकुर्वति।
बहुविधकार्यं अग्रणी च : GKG मुद्रकस्य बहुविधकार्यं भवति तथा च विभिन्नप्रकारस्य मुद्रणसामग्रीभिः सह संगतम् भवितुम् अर्हति, यथा कागदं, प्लास्टिकचलच्चित्रम् इत्यादिभिः सह, भिन्नमुद्रणआवश्यकतानां पूर्तये।
अस्य स्थिरं इस्पातजालनिर्धारणसंरचना तथा च समझदारतनावयुक्तं लचीलं पार्श्वक्लैम्पिंगयन्त्रं उपकरणं स्क्रीनफ्रेमस्य विभिन्नप्रकारस्य तथा विभिन्नप्रकारस्य पीसीबीबोर्डस्य अनुकूलतां कर्तुं समर्थयति
उपयोक्तृ-अनुकूलं डिजाइनं संचालनं च : GKG मुद्रकः Windows XP/Win7 संचालन-अन्तरफलकं स्वीकुर्वति, यत्र उत्तमं मानव-कम्प्यूटर-संवाद-कार्यं भवति, यत् संचालकानाम् कृते शीघ्रं संचालनेन परिचितं भवितुं सुविधाजनकम् अस्ति
अस्य मेनू-शैल्याः चीनी/चीनी-स्विचिंग्, ऑपरेशन-लॉग्, दोष-स्व-निदानम् इत्यादीनि कार्याणि च ऑपरेशनं सरलं सुविधाजनकं च कुर्वन्ति ।
तदतिरिक्तं जीकेजी मुद्रकः शुष्कसफाई, आर्द्रसफाई, वैक्यूम सफाई च पद्धतीः अपि प्रदाति, येषां उपयोगः उत्पादनदक्षतां वर्धयितुं कस्मिन् अपि संयोजने कर्तुं शक्यते