MPM Momentum मुद्रकस्य लाभेषु मुख्यतया निम्नलिखितपक्षः अन्तर्भवति
उच्चसटीकता विश्वसनीयता च : MPM Momentum मुद्रकस्य आर्द्रमुद्रणसटीकता 20 माइक्रोन @ 6σ, Cpk ≥ 2, 6σ क्षमता अस्ति, तथा च स्वतन्त्रतया सत्यापितं कृतम् अस्ति
वास्तविक मिलापपेस्टस्थापनस्य सटीकता पुनरावृत्तिक्षमता च ± 20 माइक्रोन @ 6σ, Cpk ≥ 2.0*, तृतीयपक्षपरीक्षणप्रणालीसत्यापनस्य आधारेण भवति
लचीलापनं अनुकूलनीयता च : Momentum BTB श्रृङ्खलामुद्रकं पृष्ठतः पृष्ठतः (BTB) मोड् मध्ये विन्यस्तं कर्तुं शक्यते, यत् उच्चतरं उत्पादनमात्राम् प्राप्तुं रेखादीर्घतां वा पूंजीनिवेशं वा वर्धयित्वा विना द्वयचैनलमुद्रणं प्राप्तुं शक्नोति
तदतिरिक्तं Momentum II श्रृङ्खलाया: मुद्रके अनेकानि रोमाञ्चकारीणि नवीनविशेषतानि सन्ति, यथा द्रुत-विमोचन-स्क्रेपर-धारकाः, नवीन-कैन-प्रकारस्य वितरकाः, नवीनाः सोल्डर-पेस्ट्-प्रबन्धन-प्रणाल्याः इत्यादयः, ये गुणवत्तायां उपजं च अधिकं सुधारयन्ति
उच्चप्रदर्शनं उपयोगस्य च सुगमता : MPM Momentum मुद्रकः विश्वसनीयतायाः, उच्चप्रदर्शनस्य, लचीलतायाः, सरलतायाः च सम्यक् संयोजनम् अस्ति । अस्य मूल्य-प्रदर्शन-अनुपातः सर्वेभ्यः समान-मुद्रकेभ्यः श्रेष्ठः अस्ति
संचालनसॉफ्टवेयरं विण्डोज 10 इत्यत्र उन्नयनं कृतम् अस्ति तथा च नूतनानि उत्पादनसाधनाः QuickStartTM प्रोग्रामिंग् च सन्ति, येन इदं अधिकं शक्तिशालीं सुलभं च भवति
प्रौद्योगिकी नवीनता : MPM Momentum मुद्रके अनेकाः नवीनाः प्रौद्योगिकीः सन्ति, यथा [Camalot Inside integrated dispensing system, closed flow print head, 2D detection, parallel processing, इत्यादीनि, येन Momentum श्रृङ्खला मुद्रकाः कठोरनिर्माणचुनौत्येषु उत्कृष्टतां प्राप्तुं समर्थाः भवन्ति
तदतिरिक्तं, मोमेंटम II श्रृङ्खलायां उद्योगस्य प्रथमः सोल्डर पेस्ट तापमाननिरीक्षकः रोल-उच्चतानिरीक्षकः च अस्ति यत् समुचितं सोल्डर पेस्ट् चिपचिपाहटं सुनिश्चितं करोति, सेतुबन्धनं शून्यतां च परिहरति, उपजं सुधारयति अपशिष्टं च न्यूनीकरोति